________________
Shri Mahavir Jain Aradhana Kendra
- ४१२
www. kobatirth.org
मेधातिथिभाष्यसमलंकृता ।
[ पंचमः
स्वाध्यायश्च निवर्तत ” इत्याद्याः क्रिया निवर्तन्ते । केवलं बहुवेदस्यागुण्यमानं प्रणश्यतीति स्वाध्यायो न निवर्तते । तथा वृत्त्यपेक्षो युक्तो विकल्पः । षट्कर्मजीविनो दशाहः त्रिभिरन्य इत्यस्य चतुर होद्वाभ्यामेक इत्यस्य त्र्यहः । दाशाहिक आशौचे प्रतिग्रहादावनधिकारात्प्राणयात्रैव दुर्लभा। ये तु वयांसि चत्वारि चत्वारश्चाशौचकालाः अतो यथावयो ५ यथासंख्येन संबन्धः तेषां दन्तजाते दशाहः प्राप्नोति उपनीते तु मृते एकाह एव । तत्र स्मृत्यन्तरसमाचारविरोधः । अथ विरोधपरिहारार्थं प्रातिलोम्येन संवन्धः क्रियते । उपनीते दशाहः कृतमुण्डे चतुरहः त्र्यहो दन्तजाते एकाहोऽनुजात इति । अत्रापि निवृत्तचौडकानां त्रिरात्रादिति विरोधेन विकल्पो युक्तः । स्वशब्देन त्रिरात्रस्यानुविधानात् । चतुरहस्य वृत्तिभेदेन संचयभेदेन विषयत्वसिद्धेः स्मृत्यन्तरेणैवमेकवाक्यता भवति एकाहादित्यनेन १० अन्यथा वयोभेदेन विकल्पे व्याख्यायमाने वृत्तस्वाध्यायापेक्षो मानवे शास्त्रे केन विकल्पो लभ्यते। अतो गौतमवचनाद्यस्य प्रात्यहिकेन प्रतिग्रहेण विनाऽपि वृत्तिरस्ति कुसलधान्यादेस्तस्य बहुस्वाध्यायस्य स्वाध्यायाध्ययनमात्रे सद्यः शुद्धि: । येऽपि त्र्यहादयः कल्पास्तत्रापि त्र्यहैहिकादीनां तावन्मात्र एव विशुद्धिर्वृत्त्यर्थे प्रतिग्रहेऽनेनैव गौतमदर्शनेन अन्यथा ब्राह्मणस्य स्वाध्यायिन इत्येवावक्ष्यत् न स्वाध्यायानिवृत्यर्थमिति । अतो यद्य१५ प्यविशेषेणैका हाच्छुद्धिरित्यादि श्रुतं तथापि नियतक्रियाविषयं विज्ञेयम् । येन नित्यव -
द्ब्राह्मणस्य दशाहमाह “शुद्धयेद्विप्रो दशाहेन” इति (अ. १ श्लो. ८३) । न ह्यन्यत्पुनर्वचने प्रयोजनमस्ति । तस्माद्विकल्पोऽयं युक्तेन मार्गेण व्याख्येयः । यत्र पुनर्बालादौ सद्यः शौचं निवृत्तमुण्डकादौ त्रिरात्रं तत्र विकल्पाभावात्सर्वक्रियासु शुचित्वम् ॥ ५९ ॥ सपिण्डतातु पुरुषे सप्तमे विनिवर्तते ।।
समानोदकभावस्तु जन्मनाम्नोरवेदने ॥ ६० ॥
२०
Acharya Shri Kailassagarsuri Gyanmandir
अन्वयसंज्ञाविज्ञानाद्वान्धवग्रहणानुवृत्तेश्चान्वयजाः सप्तमपुरुषविधयः सपिण्ड उच्यन्ते । येभ्यः पिता दद्यात्तेभ्यः पुत्र इति जीवत्पूर्वपित्रादेर्विधानात् षट् तावद्योग्यतया सपिण्ड भवन्ति । यद्यपि पितृभ्यो दीयते आत्मना सप्तम अतः पितामहप्रपितामहाद्याः पूर्वमन्त्रयजातास्ते सपिण्डा इति व्यपदिश्यन्ते । पूर्वे षट् सपिण्डाः । अपरे पुत्रादयः षडेव । यत एकस्याः २५ पिण्डदानक्रियायाः सहभावात्सपिण्डाद्युपदेशो लभ्यते । पुत्रादेरपि सहभावः पौत्रादिना क्रियमाणोऽयम् तेन येभ्यो दीयते यैश्व सह संप्रदानवान्भविष्यति सर्वे ते सपिण्डा व्यपदिश्यन्ते । यतो न तत्र पिण्डदानमध्युपलक्षणत्वाच्छर इव वेलायोमागन्तव्यमिति ।
१ गौतम सू. अ. १४ स. ४३ ।
For Private And Personal Use Only