SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०४ मेधातिथिभाष्यसमलंकृता । [ मंचमः न चानधिकृतस्य कर्तृत्वम् । नाप्यकर्तृत्वे शास्त्रीयात्कर्मणः फलोत्पत्तिः । न ह्यत्र दृष्टवस्तुस्वाभाव्येन फलोत्पत्तिः । यथा विषमविदुषोऽपि पीतवतो जनयत्येव स्वफलम् । नैवं वैदिकार्थाः । अचैतन्याचौषधादीनामृत्विन्यायोऽपि नास्ति । दृष्टं किल कुतश्चन कर्मणः परप्रयुक्तादप्य॒त्विजां फलम् “ यः कामयेत पापीयान् स्यात् " इत्यादि तत्र विध्यन्तरशेषत्वाभावात्स्पृष्टत्वाच्च विधिप्रतिपत्तेर्मनुष्याधिकारत्वाच्च । शास्त्रस्य युक्ताङ्गव्यापारसमाश्रितो वाचनिकस्तावन्मात्रोऽधिकारः। यथा परकीयाश्वमेधावभृथे ब्राह्मणस्य प्रायश्चितमुक्तम् । इह त्वधिकार एव नास्तीत्युक्तम् । ओषध्यो दर्भादयः । पशवश्छागादयः । वृक्षाः पूज्याः । तियश्चोऽपशवोऽपि पशवो येषां हविष्येन चोदना " कपिञ्जलानालभत" इति । भीमप्रवहणादनडाहस्तियञ्चो १० वाजपेयादौ तिर्यञ्च इति व्यपदिश्यन्ते । यद्यपि तेषां तत्र निधनं नास्ति तथापि यावती च पीडा विद्यत इति सा निधनशब्देन लक्ष्यते । पक्षिणः कपिञ्जलादयो यद्यपि ते पशुत्वेन चोच्यन्ते । अप्रसिद्धतरप्रयोगास्तु “ सप्तग्राम्याः पशवः सप्तारण्याः " इति । गवादयोऽपक्षिणश्चतुष्पाज्जातिवचनः पशुशब्दः। गोबलीवर्दवद्वा भेदो द्रष्टव्यः॥४०॥ मधुपर्के च यज्ञे च पितृदेवतकर्मणि ॥ अत्रैव पशवो हिंस्या नान्यत्रेत्यब्रवीन्मनुः ॥ ४१ ॥ यावत्यः काश्चिच्छास्त्रचोदितहिंसास्ताः:संक्षिप्य दर्शयति । मधुपर्को व्याख्यातः । तत्र गोवधो विहितः । यज्ञो ज्योतिष्टोमादिस्तत्र संस्थैकादशिन्यादि । पशुवधो निरूढपशुवधादिः स्वतन्त्र एव च । पितृदैवतं पितरो देवता यस्मिन्कर्मण्यष्टकादौ । न तु श्राद्धम् । तद्धि सिद्धेन मांसेन विहितम् । न च पशुवधश्चोदितः । न चेदमेव २० विधायकं युक्तम् । उत्पत्तौ श्राद्धस्य हिंसाया अचोदितत्वात् । अस्य च विस्पष्टविधाना दष्टकापशुवधेनापि नेतुं शक्यत्वंद्विधित्वे चास्य मूलकल्पनाप्रसङ्गाद्विध्यन्तरशेषतायाश्च वक्ष्यमाणत्वात् । येषां तु मतं पितॄणां देवतानां च कर्म महायज्ञादि । ब्राह्मणैवध्या भृत्यानां चैव वृत्त्यर्थमापदि पशुहिंसनमप्राप्तं प्राणात्ययेऽभ्यनुज्ञायते ॥ ४१ ।। एष्वर्थेषु पशून् हिंसन्वेदतत्त्वार्थविहिजः ॥ आत्मानं च पशुं चैव गमयत्युत्तमा गतिम् ॥ ४२ ॥ २५ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy