________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः] मनुस्मृतिः।
४०१ क्रीत्वा स्वयं वाऽप्युत्पाद्य परोपकृतमेव वा ॥
देवान्पितॄश्चार्चयित्वा खादन्मांसं न दुष्यति ॥ ३२ ॥ मृगपक्षिमांसविषयमिदं शास्त्रम् । रुरुपृषतादीनां शशकपिञ्जलादीनां मांसं देवानां पितृणां चार्चनं कृत्वा खादतो न दोषः । यथा गृहे वैश्वदेवाद्यर्थकृते संविधानं विनाऽपि वैश्वदेवेनोदनादि भोजनमस्ति न तथा मांसस्य । एवमर्थमेतत्पुनर्वचनं देवान्पितूंश्चायित्वेति। ५ अन्यथा गृहस्थस्य पूर्वमेव भोजनमेवं रूपं देवेभ्य इति । तेन शब्देनोद्दिश्य शुचौ देशे मांसस्य प्रक्षेपः । यदि वा अग्नये वायवे सूर्याय जातवेदस इति देवार्चनं कर्तव्यम् । फलैर्वा वर्तयन्नग्नौ जुहुयादाहुतयः कृत्वा अग्निमतोऽन्यत्र न भवन्ति । न चानौ होमेन विना बलिहरणं न कर्तव्यम् । कर्मान्तरस्य प्रयोगान्तरस्य च प्रतिपादितत्वात् । आस्तां तावदेतत् । अन्ये तु श्राद्धं पितृणामचनमाहुः । दृष्टश्च श्राद्धेऽर्चनप्रयोगः । पितश्चैवाष्टका- १० वदन्ति । ततश्च सर्वस्मृतिकारैः श्राद्धमेव विहितं न पुनरन्या काचिदेव क्रिया । कथं पुनर्मासस्य क्रयसंभवः यावता आपणभूमेर्मासं क्रीयमाणं सौनमापद्यते । अथोच्यते। सौनिकैरहतस्य स्वयं मृतस्य पशोर्मासमभक्ष्यमनारोग्यकरत्वात् । उच्यते । व्याधशाकुनिकादिभिराहृतं वेष्यते न च ते सौनिका इति प्रसिद्धास्तैश्च विक्रयाथै भ्राम्यद्भिर्गृह आनीतं भवति तदा संभवति क्रयः न हि तत्सौनमुच्यते । स्वयं वाऽप्युत्पाद्य ब्राह्मणो याञ्चया १५ क्षत्रियो मृगयाकर्मणा ॥ ३२ ॥
नाद्यादविधिना मांसं विधिज्ञोऽनापदि द्विजः॥
जग्ध्वा ह्यविधिना मांसं प्रेतस्तैरद्यतेऽवशः ॥ ३३॥ पूर्वोक्ताद्देवाद्यर्चनशिष्टात् ब्राह्मणकामनादिनिमित्तान्तरं यद्भक्षणं यो विधिस्तेन नाश्नीयात् मांसम् । उक्तानुवादोऽयमें । आपदि प्राणात्यये देवाधर्चनमपि नापेक्ष्यम् । २० ननु चैतदपि निमित्ततयोक्तमव । ततश्च विधिरेवायं नाविधिः । सत्यम् । प्रोक्षितसंबन्धाद्गोव्यजस्यैव तत्र संनिधानमाशङ्कायां शशादिविषयेऽभ्यनुज्ञानार्थमनापदीत्युच्यते । किंतर्हि विध्यर्थानुष्ठानपरो विधिज्ञ उच्यते । तथा लौकिकानुष्ठानेऽपि जानातिरुपचारात्प्रयुज्यते । एष स तज्जानातीति अनुष्ठानपरे प्रयुञ्जते । अत्र फलकथायां जग्ध्वा अशास्त्रीयेण निमित्तेन प्रेतो मृतस्तैः प्राणिभिरवशोऽद्यते । येन विषयेण यो येषां मांसमभाति तस्य २५ विविधा पीडा भवति एतावन्मात्रपरमेतत् । अन्यथा प्रायेण छागादिमांसमश्नाति लोका न १ फ-श्राद्धं च । २ ड-क्रियमामाणं । ३ फ-प्रेत्य । ४ अ-क-ड-+अनापदि । ५ अ-क-ड-मृतस्य।
५१
For Private And Personal Use Only