SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः । मुख्यं च शब्दार्थमतिक्रम्य किमिति लक्षणीऽऽश्रीयते ! अतः प्रक्षालितमुदकादिना मांसं क्रियादिना युक्तम् । सत्यम् । यद्यत्र वाक्यान्तराण्यर्थवादाश्चेति निःशेषंभूता न स्युः अनुपाकृतमांसानि असंस्कृतान्पशून्मन्त्रैरिति । अतस्तत्पर्यालोचनयाऽयमेवार्थोऽवतिष्ठते । यद्येवं तत एव सिद्धत्वात्किमनेन । केचिदाहुः अनुवादोऽयम् । मांसेच्छया भक्षणस्य विधिस्तावदयं न भवति क्षुत्प्रतिघातार्थिनो लिप्सया प्रवृत्त्युपपत्तेः । स हि विधिरुच्यते यः पुरुषस्य दृष्टेन प्रयोजनेन प्रवृत्तावसत्यां प्रवृत्त्यवबोधको 'यावज्जीवमग्निहोत्रं जुहुयादिति' । शास्त्रमेवात्र प्रमाणम् | यंत्रास्मिन्कृते इदमभिमतमभिनिवर्तते अकृते वाऽयमनर्थ आपतत्येवमन्वयव्यतिरेकाभ्यामवगम्यते तत्र शास्त्रमेव मृग्यते । यत्र तु नायमन्यतोऽवगतः केवलागमैकँगोचरैर्यः स विधिरिति चोच्यते । इह तु भोजने कृते पुष्टिरुपजायते यद्दुःखं तन्निवर्तत इति । बाला अपि स्तनपायिनोऽनुपदिष्टमवयन्ति । नियमोऽपि १०. भवति तद्रूपानवधारणात् । यदि तावत्प्रोक्षितं च भक्षयेदेवेति नियमस्तदा कालविशेषावच्छेदाभावादाहारविहारकाला अध्यवसीदेयुरनवरतमश्नन्नेवासीत अशक्यश्चार्थ उपदिष्टः स्यात् । यथोक्तम् " अश्राद्ध भोजीति " " यदहरेव प्रत्यवेयादिति ' महाभाष्यकारेण विधिविशेष एव च नियम उक्तः । असंभवति च विधौ कुतो नियमः । न चान्येन प्रोक्षितमन्येन लभ्येत । तस्मादयमनर्थः । अथ प्रोक्षितमेवेति अप्रोक्षितं नेति परिसंख्या । १५ न हि प्रोक्षिताप्रोक्षितोभयभक्षणस्य त्यागादशनाया निवृत्तौ युगपत्पर्यायेण वा प्रवृत्त्या परिसंख्यालक्षणस्य विद्यमानत्वात् । तथाऽप्यनुपाकृतमांसानीत्येव सिद्धम् । अन्ये त्वस्य पक्षस्यैवं दोषमुपपादयन्ते । विशेषेण सर्वाप्रोक्षितप्रतिषेधः शकुनीनामपि प्रतिषेधः प्राप्नोति । न च येषामेव प्रोक्षणं विहितं तेषां तु प्रतिविधानाद्यभावादिति न विशेषपरिग्रहे प्रमाणमस्ति । तदयुक्तं मन्यन्ते । एवं सति भेदेन शकुनीनां प्रति- २० षेधानुक्रमेण गमकत्वात् । तस्माच्छ्रुकर्माङ्गत्वेन नियमस्य प्रोक्षितमांसभक्षणस्यायमनुवाद इति युक्तं दृष्टान्ततया । यथा यज्ञेऽवश्यं भक्षणमभक्षणाच्छास्त्रातिक्रमः । एवमुत्तरेष्वपि निमित्तेषु । अनुवादश्चेत्परिसंख्यापेक्षाऽप्यस्तु । गोव्यजमांसमप्रोक्षितं भक्ष्ययेदित्यनेनैतदनुपाकृतानामेवा सद्रूपमनूद्यते । अप्रोक्षितस्यापि ब्राह्मणकाम्यदिनिमित्तेष्वनुज्ञापनार्थः । अन्यच्च “ अनर्चितं वृथामांसमपि " चातुर्थिकेन वृथानांसशब्देन एतदनुपरिज्ञानार्थमा॑त॒रथा २१. विज्ञायेत किं तद्वृथामांसमिति । अथवा एकत्र भोक्तरुपदेशोऽन्यत्र कल्पयित्वा येन देवाद्यर्चनं कृतं तदीयं मांसमन्येनाप्यतिथ्यादिना न भोक्तव्यम् । अनधिकृतेनापि देवाद्यर्चनेन For Private And Personal Use Only ३९७ १ अ-क-ड-लक्षण । २ फ- नि:शेषभुञ्जानेस्युः । ३ फ-तत्र । ४ अ-क-ड- केवलग मैकगोचरमूर्छास्तं विधिरिति चोच्यते । ५ अ फ - उद्दिष्टः । निर्दिष्टः ६ फ- अर्थः । ७ अ-क-ड व्यायामशयनाय । ८ फ - शकुनीनामप्रतिषेधः । ९ अ-क-ड-तत्तु विधानेन पुरुषेणादविधानाद्यभावातिति । १० अ-ड-श्रुति । ११ फ - काम्यानिमित्तेषु ।
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy