________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[पंचमः आयेन श्लोकार्थेन पूर्वप्रकरणमवच्छिनत्ति । तदेतदनन्तरमनुक्रान्तं प्रकरणमेव द्विजातीनां न शूद्राणामिति उत्तरं तु यद्वक्ष्यते तच्छूद्राणामपति प्रकरणव्यवच्छेदप्रयोजनम् । अतश्च मांसभक्षणे प्रकारो वक्ष्यते । यच्च तद्वर्जनेन फलं तच्छ्द्रस्यापि भवतीति । अन्यथा
"अभक्ष्याणि द्विजातीनाम् " (श्लो.५) इत्यधिकारालशुनादिष्वथ शूद्रस्य मांसभक्षणेऽपि ५ कामचारः स्यात् । यद्येवं देवाद्यर्चने शिष्टस्य मांसस्य भक्ष्यता वक्ष्यते ( अग्रे श्लो. ३२)
"देवान्पितॄश्चार्चयित्वा खादन्मांसं न दुष्यतीति" देवाद्यर्चनं मेध्येन मांसेन ।ये च द्विजातीनां प्रतिषिद्धा मृगशकुन्तास्तेऽमेध्याः । अतश्च तेषां मांसेन देवार्चनासंभवादतच्छेषस्य भक्ष्यत्वादन्येऽपि प्रकरणभेदा यथा ब्राह्मणादीनां मृगपक्षिणः प्रतिषिद्धास्ते शूद्रस्यापि
प्रकारान्तरेण प्रतिषिद्धा भवन्ति । तत्र प्रकरणभेदेन केनचिदुच्यते । लशुनादिप्रतिषेधः १० शूद्रस्य न भवति । अस्ति तावत्प्रकरणभेदेन प्रयोजनं लशुनादिप्रतिषेधे शूद्रस्याधिकारो मा भूदिति मांसेऽपि देवाद्यर्चने गृहस्थस्याधिकारदिगृहस्थस्य शूद्रस्य यथाकाम्यम् ।
ननु च पाकयज्ञे शूद्रस्याधिकारतः स्थितस्य भोजनं गृहस्थानां च विहितम् । न च लशुनादिभिः पाकयज्ञाः क्रियन्ते । ततश्च नापि शूद्रस्य यथाकाम्यं लशुना
दयो भक्ष्याः स्युः । को दोषः । द्विजातिग्रहणमनर्थकम् । परिदृतमेतदगृहस्थस्य प्रोषि१५ तस्य वा कामचारः । न च गृहस्थेन यदहुतं तन्न भोक्तव्यम् शेषभुग्भवेदित्यस्यायमर्थः
अकृतवैश्वदेवक्रियेण न भोक्तव्यम् । तत्र यस्यैव यागसाधनता द्रव्यस्य तदेव मेध्यं होतव्यम् । अन्ये तु भोजनकाले कुतश्चिदात्त्य मध्यगेहे वा भुज्यते तच्च हुतशेषमपि न प्रतिषिद्धं मांसे तु पुनर्वचनान्नियमः । न कदाचिदेवानुपयुक्तं भोज्यमिति । यदि
चातुर्वर्ण्यस्यात्राधिकारस्तदा यद्वक्ष्यति परस्तात्तु शुद्धविधौ चतुर्णामपि वर्णानामिति तदन२० र्थकम् । तत्रैव तस्य प्रयोजनं वक्ष्यामः । अथ श्वमांसाद्यपि शूद्रस्य भक्ष्यं प्राप्नोति
द्विजातिग्रहणात्पूर्वत्र । किं त्वेकादशे विड़राहखरोष्ट्राणामित्यादिश्लोकत्रयनिर्दिष्टाः शूद्रस्यापि न भक्ष्या इति ज्ञापकं दर्शयिष्यामः ॥ २६ ॥
प्रोक्षितं भक्षयेन्मांसं ब्राह्मणानां च काम्यया ॥ यथाविधि नियुक्तस्तु प्राणानामेव चात्यये ॥ २७ ॥
अग्नीषोमीये पशौ हुतशिष्टं मांसं लक्षणया प्रोक्षितमुच्यते । ननु प्रोक्षितशब्दो __ यौगिक उक्षसेचन इत्यस्य धातोः प्रक्षालनक्रियानिमित्तकः । तथा च प्रोक्षणीरासादय घृतं
प्रोक्षणीयमिति प्रोक्षणीभिरुद्वेजिताः स्थ इति सर्वत्र क्रियायोगात्प्रयुज्यते । यद्यासेचनसाधनं तत्र कुतो वैदिकसंस्कारनिमित्तकानां स्वसंबन्धे पशुलक्षणाद्वारेण मांसे प्रवर्तते ।
१ फ-एतत् । २ फ-शूद्राणाम् । इत्युत्तरं तु । 3 अ-ड-यच । । अ-ड-केचित् । ५ गौतमीये अ. २ सू, १।६ फ-भुञ्जते । ७ अ-क-ड-युक्ते । फ-न कदाचिदेवानुपयुक्तं । ८ अ-क-ड-यदा यद्वा यद्वक्ष्यति । ९ अ-क-ड युद्धविधौ । १० अ-क-ड-यद्यरोचनसाधनं ।
२५
For Private And Personal Use Only