SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः । ३८९ आरण्या गोहस्तिमर्कटादयः । पुंसां क्षीराभावः । सर्वेषां मृगाणामिति जातिमात्रविवक्षायां पुंलिगनिर्देशसामर्थ्यात्स्त्रीभिः संबन्धः । मृगक्षीरं कुक्कुटाण्डमितिवत् । दर्शितं चैतत्पुम्भावविधौ महाभाष्यकारेण । माहिषं विना पयोपेक्षया नपुंसकनिर्देशः । स्त्री मानुषी । यद्यपि स्त्री गौः सोमक्रयणीत्यादौ सास्नादिमत्यर्थे प्रयोगदर्शनं तथापि जात्यन्तरस्याप्रकृतत्वात् प्रसिद्धतरत्वात् तत्र प्रयोगः स्यात् । “ स्त्रियो मधुरमिच्छन्ति ५ स्त्रियो रत्नमनुत्तममिति " नार्येव प्रतीयते । एवकारमञ्जनादिप्रतिषेधे व्याचक्षते । न केवलं स्त्रीक्षीरं भक्षणे वज्यं किंतर्खन्यास्वप्येवंविधासु क्रियासु । एष तु स्मृत्यन्तरसमाचारसापेक्ष एव शब्दः सूर्चको युक्तो न त्वस्यार्थस्य वाचकः ॥ ९॥ दधि भक्ष्यं च शुक्तेषु सर्वं च दधिसंभवम् ॥ यानि चैवाभिषूयन्ते पुष्पमूलफलैः शुभैः ॥ १०॥ १० अविशेषेण सर्वशुक्तेषु प्रतिषिद्धेषु केचिदयमर्थवादः । शुक्तान्युच्यन्ते यानि प्राप्तस्वरसावस्थानि कालात्ययेन द्रव्यान्तरसंसर्गेण वाऽऽम्लतामापद्यन्ते । यथाऽऽम्रातकादीनि मधुराणि चिरकाल अतिरसत्वाच्छुक्तानि भवन्ति निष्पीडितो मधुररसः कालतोऽम्लतामेतीत्यादिना एवंविधानि तु यानि तु स्वभावतोऽम्लानि दाडिमामलकजम्बीरादीनि तानि नैव शुक्तानि यानि च प्राप्तकालोत्पत्त्यादीनि । न ह्ययमाम्लपर्यायः शुक्तशब्दस्तत्र १५ केवलानि पाकतः शुक्तानि प्रतिषिध्यन्ते । द्रव्यान्तरैश्च पुष्पमूलकादिभियोजितान्यत्र ज्ञायन्ते । तथा च गौतमः ( अ. १७ सू. १४ ) " शुक्तं केवलमदधि"। अभिषूयन्ते अभिषव उदकेन संसृज्य परिवासनम् । यद्येवं काल एव तम्लताहेतुः। सत्यम् । एतान्यपि द्रव्याणि । तृतीया च करणे सहयोगे वा । पुष्पादिभिरुदकेन सह अमिपूयन्ते सन्धीयन्ते । केचित्त्वाहुः । यत्र पुष्पमूलान्यम्लतां जनयन्ति । यानि दाडिमामलकादीनि शुक्तानि तानि भक्ष्याणि यानि द्राक्षादिभिर्मधुरैरभिषूयन्ते सन्धीयन्ते तानि न भक्ष्यन्ते । अभिपवो ह्युच्यते शुक्तताजननम् । यानि पुष्पादिभिः शुक्तीक्रियन्ते न च द्राक्षादीनि शुक्ततापादकानि । किंतर्हि केवल एव कालः । एतत्तु न सम्यक् । अशब्दार्थत्वान्न हि सोममभिषुणोतीति शुक्तं करोतीति प्रतिपत्तिः । किंतर्हि य एव प्राग्व्याख्यातोऽर्थः । दधिसंभवं २५ उदश्विन्मस्तुकिलाटकूर्चिकादि ॥ १० ॥ २० । अ-क-ड-सूतको । २ ड-सुरसावस्थानि । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy