SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः। वृथाकृसरसंयावं पायसापूपमेव च ॥ अनुपाकृतमांसानि देवान्नानि हवींषि च ॥७॥ अत्र कृसरसंयावमिति समाहारे द्वन्द्वः । तिलैः सह सिद्ध ओदनः कृसरशब्देनोच्यते । संयावो भोज्यविशेषः सर्पिर्गुडतिलादिकृतः पुरेषु प्रसिद्धः । ये तु यौतेर्मिश्रणार्थत्वाद्यानि मिश्रीकृत्यान्नानि साध्यन्ते मुद्गमकुष्ठकादिभिस्तानि संयावशब्देनो- ५ च्यन्त इति तेषां कृसरग्रहणमनर्थकम् । सोऽपि ह्यनेन प्रकारेण संयाव एव । वृथाशब्दः सर्वत्रानुषज्यते । यदात्मार्थ क्रियते न देवपित्रतिथ्यर्थं तदा कृसरादीनामुपदेश इति । तदुक्तम् । न हि गृहस्थाः केनार्थतः पठन्ति हविष इवावापात्प्रभृति तादर्थेनोद्देशः। अत्र हि कस्य पाकः स्यात् । किंतर्हि अनुद्दिष्टविशेषस्य सामान्यतः कृतस्यानस्य पञ्चयज्ञानुष्ठानं विहितम् । तत्राकृतवैश्वदेवस्य भोजने विहितातिक्रमो न पुनः प्रति- १० षेधः समस्ति । तथा हि द्वे प्रायश्चित्ते भवतः । विहितातिकमात्प्रतिषिद्धसेवनाच्च । कृसरादयस्तु देवताविशेष वास्तुयज्ञादिविषयमनुद्दिश्य कृताकृतत्वादाह्निकविधयोऽपि प्रतिषिध्यन्ते । यश्चापि 'नात्मार्थ पचेदिति' सोऽप्यवश्यकर्तव्यत्वात् कृताक्रमस्य भोजनप्राप्त्यनुवादो न पुनः प्रतिषेधः । तथा सति द्विमूलकल्पनाप्रायश्चित्तं स्यादित्युक्तम् । न चान्यार्थत्वेनापि कृतस्यात्मार्थता पाकस्य निषेद्धं शक्यते । पच्यमानार्थो हि पाक- १५ स्तस्य तद्वारिका न शक्या आत्मार्थता निषेद्धं तेनैव वृत्तिविधानात् । न हि वृत्यादिशिष्टभोजनं गृहस्थस्य शेषसंस्कारो न चात्र संकल्पःश्रुतो येन मदर्थ पच्यतामिति पाककाले संकल्पमात्रं निषिध्यते । आत्मार्थं चोत्तरकालमविचार्येत्युच्यते । मिथ्यासंकल्पदोषश्च स्यात् । देवतार्थतया संकल्पितस्यात्मार्थतया योग इति । तस्मादयमनुवादो यत्पचेन्नात्मार्थमेवोपयोज्यं प्राग्विधर्वैश्वदेविकादिति । तथा च अपक्कभोजनेऽपि विधिमेतं स्मरन्ति । २० " यदन्नः पुरुषो राजस्तदन्नास्तस्य देवता" इति ( रामायणे अयोध्याकाण्डे )। न च बुभुक्षमाणस्यैवाधिकारो गार्हस्थ्यप्रतिपत्तिनिमितत्वात् । तेन यदहर्न भुञ्जीत तदहरप्यकुर्वन्प्रत्यवैति । एतदुक्तं भवति । स्वार्थ वा पचतु पदार्थ वा पाक्षीदिति सर्वथा कृतवैश्वदेवातिक्रमणव्रता अपि न प्रवर्तन्ते इति नित्यतामनुवदति । यच्चापि पठति ॥ "लौकिके वैदिके वाऽपि हुतोत्सृष्टे जले क्षितौ । वैश्वदेवस्तु कर्तव्यः पञ्चसूनापनुत्तये" ॥ इति २५ अनेनापि नित्यतैवोच्यते । न हि वैदिके वैश्वदेवसंभवः न च स्मार्तवचने प्रमाणमस्ति । १ अ-ड-भोजन विशेष । २. केमायत । ३ अ-ड-कृ शर । ४ अ-ड-देवविशेष । ५फ-अनुदिश्य. ६ फ-यच्चापि । ७ अ-क-ड-कृरनियपादिकयस्थ । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy