________________
Shri Mahavir Jain Aradhana Kendra
अध्यायः ]
www.kobatirth.org
मनुस्मृतिः।
एषोदिता गृहस्थस्य वृत्तिर्विप्रस्य शाश्वती ॥ स्नातकत्रतकल्पश्च सच्ववृद्धिकरः शुभः ॥ २६२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
1
अध्यायार्थोपसंहारः । एषा वृत्तिर्विप्रस्य गृहस्थस्योक्ता । शाश्वती नित्या । अनित्य त्वापदि या वक्ष्यते । विप्रग्रहणाद्ब्राह्मणस्यैव स्नातकव्रतानां कल्पो विधिः । सत्वं नामात्मगुणस्तस्य वृद्धिकरः । शुभः प्रशस्तः । प्रशंसेषा ॥ २६२ ॥ अनेन विप्रो वृत्तेन वर्तयन् वेदशास्त्रवित् || व्यपेतकल्मषो नित्यं ब्रह्मलोके महीयते ॥ २६३ ॥
१ फ-गृहस्य । २ फ- अनित्याह्यापदि वक्ष्यते ।
१८१
इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां चतुर्थोऽध्यायः ॥ ४ ॥ सर्वस्यास्य फलकथनमेतत् । अनेन विप्रो वर्तयन्वर्तमानो वेदशास्त्रविद्वयपेतकल्मषः प्रतिषेधापराधजं पापकल्मषं तव्यपेतं व्यपनीतं प्रायश्चित्तैः । तेनैतदुक्तं भवति । १० विहितकरणात्प्रतिषिद्धस्यानासेवनात्कथंचित्कृतस्य प्रायश्चितैर्निष्क्रीतत्वात् । ब्रह्मलोके महीयते ब्रह्मलोके स्थाना िशेषे महिमानं प्राप्नोति । दर्शनान्तरं ब्रह्मरूपः संपद्यत इति सिद्धम् || २६३ ॥
॥ इति मट्टवीरस्वामिसूनोर्भट्टमेधातिथिविरचिते मनुभाष्ये चतुर्थोऽध्यायः ॥ ४ ॥
For Private And Personal Use Only