________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८६
अध्यायः]
मनुस्मृतिः। भ्यश्च । न तु तृप्येत्स्वयं ततः तृप्तिः क्षुन्निवृत्तिरुपभोगश्च तन्न कुर्यात् । गुर्वादिप्रयोजनमेव तद्रहीतव्यं न त्वात्मार्थम् ॥ २५४ ॥
कथं तात्मा यापयितव्योऽत आह , गुरुषु त्वभ्यतीतेषु विना वा तैहे वसन् ॥
आत्मनो वृत्तिमन्विच्छन् गृह्णीयात्साधुतः सदा ॥ २५५ ॥ अभ्यतीतेष्वतीतेषु विना वा तैर्जीवन्तोऽपि यदि पृथग्वसन्ति । गुरुग्राहणं सर्वेषां च भृत्यानामपि प्रदर्शनार्थम् | आत्मनो वृत्तिं जीवनं प्रतीच्छन्नर्थयमानः साधुभ्यो धार्मिकेभ्यः प्रतिगृह्णीयात् । जातेरत्रानुपादानाच्छूद्रादपि धार्मिकादस्ति परिग्रहः । तदुक्तं " नाद्याच्छूद्रस्य" इत्यादि ॥ २५९ ॥
आधिकः कुलमित्रं च गोपालो दासनापितौ ॥
एते शुद्धेषु भोज्यान्ना यश्चात्मानं निवेदयेत् ।। २५६ ॥ अर्धसीरी अधिकः कुटुम्बी भूमिकर्षक इति य उच्यते । गोपालदासौ संबन्धिशब्दौ । यो यस्य गाः पालयति स तस्य भोज्यान्नः । यश्चात्मानंः निवेदयेत् । अहं त्वच्छरणः त्वयि विश्रब्धो वत्स्यामीत्येवं य आत्मानमर्पयति सोऽपि भोज्यान्नः ॥ २५६ ____ यादृशोऽस्य भवेदात्मा यादृशं च चिकीर्षितम् ॥
यथा चोपचरेदेनं तथाऽऽत्मानं निवेदयेत् ।। २५७ ॥ आत्मनिवेदनमेव व्यक्तीकरोति । अस्य शूद्रस्य यादृश आत्मा भवेत् यत्कुलीनो यद्देशो यच्छिल्पश्च यच्चिकीर्षितम् । अनेककार्येण त्वामहमाश्रितो धर्मेण अन्येन वा प्रयोजनेन राजकुलरक्षादिना । यथा वोपचरेच्छिल्पेनानेन त्वां सेवे पादवन्दनादि गृहकृत्य- २० करत्वे सर्वस्मिन्निवेदित आत्मा निवेदितो भवति । अन्ये तु " आत्मा वै पुत्रनामासि" इत्यपत्यवचनमात्मशब्दं मन्यमानाः यस्य शूद्रस्य कामतः प्रवृत्ता दुहिता विवाह्यते तस्यानेन भोज्यान्नतोच्यत इत्याहुः। तदयुक्तम्। न तावदयमात्मशब्दो दुहितरि विस्पष्टं प्रयुक्तः। पुत्रशब्दो हि पुंस्येव प्रसिद्धतरः । न च परोक्षशब्दोपदेशेन किंचित्प्रयोजनम् । एतावदेव वक्तुं युक्तं दद्यादुहितरं च य इति । अन्ये त्वर्धिकादिग्रहणं शूद्रोपलक्षणार्थं वर्णयन्ति । २५ तेन पारशवस्य श्वशरस्य च भोज्यान्नता सिद्धा भवति ॥ २६७ ॥
१र-ण-सर्वैमाश्च । २ क्ष-ण-सर्वेषांच गुरुग्रहणम् । ३ फ-अनुपादाच्छूद्र । ४ फ-यच्छिल्पं । ५ड-ण-क्ष-र-प्रवृत्तः
For Private And Personal Use Only