________________
Shri Mahavir Jain Aradhana Kendra
३८०
मेधातिथिभाष्यसमलंकृता ।
[ चतुर्थः
आत्तो पत्ता तं देशमानीता यत्र प्रतिग्रहीता स्थितः । अभ्युद्यताsये स्थापितवचनेनेङ्गितन वा गृह्यतामिति निवेदिता । पुरस्तात्पूर्वमप्रचोदिताऽयाचिता प्रतिग्रहीत्रा । स्त्रयं परमुखेन वा दात्रा पूर्वे नोक्तमिदं मे द्रव्यमस्ति तत्प्रसादमाश्रित्य गृह्यतामिति केवलमतर्कितोपपादिता तत्काल एव दर्शिताभिप्राया तादृशीं भिक्षां प्रजापति५ हिरण्यगर्भो मेने मन्यते स्म । किमिति दुष्कृतकर्मणोऽपि सकाशाद्राह्येति । दुष्कृतं पापं कर्म यस्यासौ दुष्कृतकर्मा | २५१ ॥
www. kobatirth.org
१५
Acharya Shri Kailassagarsuri Gyanmandir
ननन्ति पितरस्तस्य दशवर्षाणि पञ्च च ॥
न च हव्यं वहत्यग्निर्यस्तामभ्यवमन्यते ।। २५२ ॥
अथग्रहणनिन्दार्थवादः। अथ यो यत्रैतामवधीरयति तस्य पितरः श्राद्धं नाश्नन्ति १० न प्रतीच्छन्तीति । अग्निश्व देवेभ्यो हव्यं न वहति पित्र्याद्दैवाच्च कर्मणो न फलं लभ्यत इत्यर्थः ।
अत्र कश्चिदाह । अनुपयुज्यमानमपि दातुरनुग्रहार्थमवश्यमीदृशं ग्रहीतव्यं तत्त्वयुक्तम् । निर्दोषताऽस्यायाचितप्रतिग्रहस्योच्यते । प्रतिप्रसवो ह्ययम् । प्रतिषिद्धस्य च प्रांतप्रसवो भवति । लौकिक्या चार्थितया प्राप्तिः प्रतिषिद्धा सैव प्रतिप्रसूयते ॥ २५२ ॥ शय्यां गृहान्कुशान्गन्धानपः पुष्पं मणीन्दधि ॥ धाना मत्स्यान्पयो मांसं शाकं चैव न निर्णुदेत् ॥ २५३ ॥
I
१ फ - प्रतिग्राही । २ दुःष्कतकर्मा |
शय्यादीन्यनात्तान्यपि न निर्णुदेन्न प्रत्याचक्षीत । यदि गृहेऽवस्थितानि द्रव्याणि कश्चिदुच्यते चेदमिदमाहराम्येतत्प्रतीध्यतां तदा न प्रत्याख्येयानि ॥ २५३ ॥ गुरून्भृत्यां श्रोज्जिहीर्षन्नचिप्यन् देवतातिथीन् ॥
सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं ततः ।। २५४ ॥
गुरव उपदेशातिदेशैर्बहवः । भृत्या आश्रिताः स्मृत्यन्तरे तु संख्याताः । “वृद्धौ तु मातापितरौ भार्या साध्वी सुतः शिशुः " । तानुद्धर्तुमिच्छुः क्षुधावसन्नान् देवतातिथिश्चाचिष्यन्नित्यकर्म संपत्यर्थमित्यर्थः । सर्वतः प्रतिगृह्णीयात्साधुभ्योऽसाधु
३ | चिकित्सककृतघ्नानां शिल्पकर्तुश्च वार्धुषेः ॥ षण्ढस्य कुलाटायाश्च उद्यतामपि वर्जयेत् ॥ १ ॥ ] [ न विद्यामानमेवं वै प्रतिग्राह्यं विजानता ॥ विकल्पयाविद्यमाने तु धर्नहीनः प्रकीर्तितः ॥ २ ॥ ]
४ क्ष-क-ड- अर्थग्रहणनिन्दा - ५ फ - निर्नुदेर । ६ र प्रमीष्यतां ३ फ- 'प्रमृष्यता' ७फ - सर्वतः ।
For Private And Personal Use Only