________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
३७४ मेधातिथिभाष्यसमलंकृता ।
[ चतुर्थः इदं युक्तं यच्चौर्यसाहसाभ्यां स्वत्वानुत्पत्तिपाठविभागकृतां अन्यैश्च स्मृतिकारैः स्वत्व - हेतुष्वपरिगणनात् ॥ २२६ ॥
दानधर्म निषेवेत नित्यमैष्टिकपौर्तिकम् ॥ परितुष्टेन भावेन पात्रमासाद्य शक्तितः ॥ २३० ॥
दानधर्मश्च तडागादिः । समाहारद्वन्द्वः । अथवा दानं च तद्धर्मश्वासाविति । धर्मग्रहणेन प्रीत्यादिना नियमभावमाह । भावेन तुष्टेन प्रसन्नेन चित्तेन पात्रमासाद्य व्रतादिदानं च । एवं पौर्तिकं बहिर्वेदिकम् ॥ २२७ ॥
यत्किचिदपि दातव्यं याचितेनानयता ॥ उत्पत्स्यते हि तत्पात्रं यत्तारयति सर्वतः ॥ २३१ ॥
यत्किचित्स्वल्पमपि याचितेनाभ्यर्थितेन दातव्यम् । पात्रापात्रसंदेहे असति निश्चये किंचिद्दातव्यं नाति बहु । वचनाच्च संदेहे न दातव्यम् । उत्पत्स्यते कदाचित्पात्रमसौ भविष्यति । किंभूतं यत्पात्रं तारयति रक्षति सर्वतो नरकपातहेतोः सर्वस्मादेनसः। यदुक्तं "वेदतत्वार्थविदुषे ब्राह्मणायेति" तत्रायं संदेहाश्रय ईषद्रव्यविषयोऽपवादः ॥
वारिदस्तृप्तिमामोति सुखमक्षय॑मन्नदः॥ तिलपदः प्रजामिष्टा दीपदश्चक्षुरुत्तमम् ॥ २३२ ॥
तृप्तिः क्षुत्पिपासाभ्यामपीडनम् । तच्चाट्यस्यारोगस्य च भवति । तेन बहुधनत्व - मरोगता च फलमुक्तं भवति । अक्षयं सुखम् । अविशेषितत्वान्नोपकरणं सुखं प्रतीयते अक्षयं यावज्जीविकमित्यर्थः । अन्नदःसक्त्वादनादि सिद्धमन्नमामं च तण्डुलादि । दीपस्य दानं चतुष्पथे ब्राह्मणसभायां वो ॥ २३२ ॥
भूमिदो भूमिमामोति दीर्घमायुर्हिरण्यदः ॥ गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम् ॥ २३३ ॥ भूमेराधिपत्यं प्राप्नोति । हिरण्यं सुवर्णम् । रूप्यद उत्तमं रूपं लभते ॥ २३३॥
१ [पात्रभूतो हि यो विप्रः प्रतिगृह्य प्रतिग्रहम् । असत्सु विनियुञ्जीत तस्मै देयं न किंचन ॥१॥] [संचयं कुरुते यस्तु प्रतिगृह्य समंततः।
धर्मार्थ नोपयुक्ते च न तं तस्करमर्चयेत् ॥२॥ इति फ पुस्तकेऽधिकः पाठः । २ ण-र-क्ष-समाहारादिद्वन्द्वः । ३ फ-विना । ४ फ-भावे । ५ फ-अनसूयया । ६ ण-ड-रसंदेहात । ७ अ०३ श्लो० ९६ । ८ फ-अक्षय्यं । ९ फ-च । १० क-ड-ण-र-क्ष-रूपदो।
For Private And Personal Use Only