________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७३
अध्यायः ।
मनुस्मृतिः। प्रतिग्राह्यगुणा अपि सामर्थ्यात्तत्र द्रष्टव्या यदि नात्यन्तदुष्टो दाता भवति दायार्गतं शुद्ध भवति । याज्यशिष्यशब्दाभ्यां याजनाध्यापने गृह्यते । अन्वयागतं पितृपैतामहादि । कन्यादानकाले श्वशुरगृहाल्लब्धम्। शौर्येण क्षत्रियस्य । कन्यान्वयौ सर्वसाधारणौ ।
कुसीदकृषिवाणिज्यशिल्पसेवानुवृत्तितः ।
कृतोपकारादाप्तं च शबलं समुदात्दृतम् ॥ २२८॥ सेवा प्रेष्यकरत्वं यथेच्छविनियोज्यताऽनुवृत्तिः प्रियतानुकुला । तत्र कुसीदकृषिवाणिज्यान्यवैश्यस्य । वैश्यस्य प्रशस्तान्येव । सेवा द्विजातिशुश्रूषा शूद्रस्य प्रशस्तैव । अन्या तु तस्य निन्दिता । शबलग्रहणेनाचिरस्थायिता फलस्योच्यते । यावज्जीवं तत्फलं भवति ॥ २२८ ॥
पाश्चिकबूतचौर्यातिप्रातिरूपकसाहसैः।
व्याजेनोपार्जितं यच्च तत्कृष्णं समुदाहृतम् ॥ २२९ ॥ पाश्चिकः पार्श्वस्थः उत्कोचादिना धनमर्जयति । ज्ञात्वा धनागमं कस्यचिदहं ते दापयामि मह्यं त्वया किंचिद्दातव्यमिति यो गृह्णाति स पाश्चिकः । न कर्ता कारथिता तटस्थो न त्वैज्ञतया गृह्णाति । यथा च गृहीत्वाऽधमर्णाय प्रतिभूत्वेनावतिष्ठते । प्रतिरूपको दाम्भिकः । कुसुम्भाद्युपहितकुङ्कुमादिविक्रयो व्याजः। आतिः १५ परपीडा । प्रच्छन्नहरणं चौर्यम्। प्रसभं साहसम् । ननु चौर्यसाहसाभ्यां स्वाम्यमेव नास्ति तन्निमित्तेष्वपठितत्वात् । “ स्वामीरिक्थक्रयसंविभागपरिग्रहाधिगमेविति" । तथा “विद्याशिल्पं भृतिमेवे"त्यादि । तथा "सप्त वित्तागर्मा धा" इति च । अथास्मादेव वचनात्स्वाम्यकारणत्वमनयोरिति । कथं तर्हि बलाद्भुक्तं न जीर्यतीति ।
केचित्तावदाहुः। नैवायं पाटोऽस्ति "छूतचौर्याीति"। शौर्यातीति । अपि तु वैरिणः २० सकाशाद्यग्दृह्यते संधानकाले यद्येतावद्ददासि तदा त्वया संधि करोमि शक्तिविहीनतया ददाति । साहसमपि न प्रसह्य हरणं किंतर्हि यत्प्राणसंदेहेनाज्यते पोतयात्रतया रहसि राजप्रतिषिद्धप्रतिक्रयेण च । अन्ये तु मन्यन्ते । नैव बलादपहरणेन स्वाम्यं भोगेन वा जरणं विरुध्यते यतो बलं प्रथममपहारकाले त्वसत्यपि बल उपेक्षया भोगस्तत्र स्वाम्यम् । यत्र त्वारम्भात्प्रभृति सर्वकालिको बलोपभोगस्तत्र जीर्यतीति कथ्यते। तस्मादुभयमविरुद्धम्। २५
१ णक्षर-दायागतः शुद्धो भवति । २ *फ-शौर्याति । फ-द्विजातीनां । ३ फ-च। ४ गौतमीये अ. १० सू. ३९ । ५ अ० १० श्लो० ११६ । ६ अ० १० श्लो० ११५
For Private And Personal Use Only