________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता।
[चतुर्थः पूर्वोऽविदितभार्याजारः । अयं तु विदित्वा क्षमते न भार्याया निग्रहं करोति । नापि तस्य अविर्दुषोऽन्यत्र गृहाज्जारिणो भोज्यान्नं नैवं स्त्रीजिताः। येषां भार्यं गृहे की ही च स्वयं परिजन्यस्य च नेशस्तेन सर्वत्र तद्वशवर्तिनः । प्रेतानं मरणाशौचे तत्कुलीना अभोज्यान्नाः । अनिर्दशग्रहणं कालोपलक्षणार्थम् । यदाऽनिर्दशग्रहणं पूर्वत्र स्वतन्त्रमाशौचसंबन्धिनामविशेषेणानं प्रतिषेधति तदिह प्रेतान्नं कृतं यस्याप्याशौचं नास्ति सुहृद्वान्धवादेः । कारुण्याच्चतुर्थीश्राद्धादिप्रवृत्तस्य यदन्नं तन्न भोज्यम् । “दशाहिकं नावमिकं चतुर्थाश्राद्धमष्टमी "इत्यादिरामायणे वर्णितमन्यैरपि गृह्यकारैः। अतुष्टिकरं यस्मिन्मुज्यमाने चित्ततुष्टिर्न भवेत् ॥ २१७ ॥
राजानं तेज आदत्ते शूद्रानं ब्रह्मवर्चसम् ।
आयुः सुवर्णकारानं यशश्चर्मावकर्तिनः ॥ २१८॥
अथेदानीमतिक्रमफलं दशर्यति । राजान्नभोजिनस्तेजोनाशः । एवं सर्वत्र द्रष्टव्यम् । सुवर्णकारादयः शब्दाः शिल्पिविशेषजीविनां वाचकाः । ये सुवर्ण जीविकाथै घटयन्ति सुवर्णकारा उच्यन्ते । एवं रजकादिष्वपि द्रष्टव्यम् । चर्मावकृत्तं छिन्दति चर्मावकर्तिनः।
तेन कर्मणा ये जीवन्ति तेषामेषा रूढिः । इह येषां पूर्वत्र प्रतिषेधो नास्ति केवलं दोषः १५ श्रूयते तेषां तत एव प्रतिषेधोऽनुमेयः ॥ २१८ ॥
कारुकानं प्रजा हन्ति बलं निर्णेजकस्य च ॥ गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति ॥ २१९ ॥
कारुकाः सूपकारादयः नातिगर्हितकर्माणः । एष एतेषां शिल्पिभ्यो भेदः। प्रजाया विघातोऽनुत्पत्तिः ॥ २१९ ॥
पूर्य चिकत्सकस्यान्नं पुंश्चल्यास्त्वन्नमिन्द्रियम् ॥ विष्ठा वाईषिकस्यान्नं शस्त्रविक्रायणो मलम् ॥ २२० ॥ प्रयतुल्यं चिकित्सकस्यान्नं भोजनम् । इन्द्रियं शुक्रम् । विष्ठामलमेकमेव।।२२०॥ य एतेऽन्ये त्वभोज्यानाः क्रमशः परिकीर्तिताः ॥
तेषां त्वगस्थिरोमाणि वदन्त्यन्नं मनीषिणः ॥ २२१ ॥ २५ प्रतिपदनिर्दिष्टेभ्यो येऽन्येऽप्यभोज्यान्ना अस्मिन्प्रकरणे पठितास्तेषां यदन्नं
तत्त्वगस्थिरोमादि । यस्तदीयायास्त्वचो भुक्ताया दोषः स एवान्नस्यापि ॥ २२१ ॥ १ फ-अविदितान्यगृहजारस्य । २ फ-सूपकारा ।
३ अमृतं ब्राह्मणस्यान्नं क्षत्रियानं पयः स्मृतम् । वैश्यान्नमन्नमित्याहुः शूद्रस्य रुधिरं स्मृतम् ॥१॥ इति फ-पुस्तकेऽपरः पाठो दत्तः।
For Private And Personal Use Only