________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः। अनर्चितं वृथामांसमवीरायाश्च योषितः ॥
द्विषदन्नं नगर्यन्नं पतितान्नमवक्षुतम् ॥ २१३ ॥ ____ अर्हिस्य यदवज्ञया दीयते तदनर्चितम् । न तु सुहृदादेः । वृथामांसं देवाधर्चनशिष्टं यन्न भवत्यात्मार्थ यत्साधितम् । अवीरा स्त्री यस्या न भर्ता नापि पुत्रः । द्विषञ्छत्रुः । नगरी नगरस्वाम्यराजाऽपि । अवक्षुतमुपरि यस्मिन्सवथुः कृतः ॥२१३॥ ५
पिशुनानृतिनोश्चान्नं ऋतुविक्रर्यकस्य च ॥
शैलुषतुन्नवायान्नं कृतघ्नस्यानमेव च ॥ २१४ ॥ पिशुनो यो विश्रब्धमर्थ कथितं भिनत्ति परच्छिद्रवादी वा परोक्षम् । अनृती कृतकोटसाक्ष्यः । ऋतुविक्रयकः ऋतुर्यज्ञस्तं कृत्वा विक्रीणीते ऋतुफलं मदीयं तवास्त्विति मूल्येन ददाति । यद्यपि परमार्थतः क्रतोर्विक्रयो नास्ति तथापि यस्यैवंविधा यात्राऽ- १० न्यविप्रलम्भेन वा प्रवृत्तिस्तस्य प्रतिषेधः । शैलूषो नटः भार्यापण्य इत्यपरे । तुन्नवायः सौचिकः । कृतघ्नः कृतमुपकारं यो नाशयति । प्रत्युतोपकर्तुरपकारे वर्तते न च शक्तः सन्प्रत्युपकारेऽपि ॥ २१४ ॥
कारस्य निषादस्य रङ्गावतरकस्य च ॥
सुवर्णकर्तुर्वेणस्य शस्त्रविक्रयिणस्तथा ॥ २१५ ॥ कर्मारोऽयस्करः । निषादो दशमे वेक्ष्यते । रङ्गावतरको नटगायनकेभ्योऽन्यो मल्लादिः । अथवा प्रतिरङ्गमुपतिष्ठते कुतूहली । वेणुवादित्रजीवितैः । शस्त्रविक्रयी कृतस्य खड्गोदरकृतस्य वाऽऽयसो विक्रेता ॥ २१५ ॥
श्ववतां शौण्डिकानां च चैलनिर्णेजकस्य च ॥
रजकस्य नृशंसस्य यस्य चोपपति,हे ॥ २१६ ॥ आखेटकाद्यर्थं ये शुनो बिभ्रति ते श्ववन्तः । शौण्डिका मद्यव्यसनिनस्तत्पण्यजीविनो वा । चै वस्त्रं तन्निर्णेनक्ति प्रक्षालयति । कारुकनामधेयमेतत् । रजको वाससां नीलादिरागकारकः । नृशंसो नन्मनुष्याञ्छंसति स्तौति यो लोके बन्दीति प्रसिद्धः । अथवा निर्दयो नृशंसः उपपति रो भाया गृहे जारो वर्तते ॥ २१६ ॥
मृष्यन्ति ये चोपपतिं स्त्रीजितानां च सर्वशः ॥ अनिर्दशं च प्रेतान्नमतुष्टिकरमेव च ॥ २१७ ॥
१ फ-विक्रयिणस्तथा । २ फ-यश्च । ३ फ-एवं विषयात्रा । ४ फ-रङ्गावतारकस्य । ५ श्लो. ८ ६ फ-र-जीविनः ७ फ-अकस्य । ८ फ-निर्गक्ति; र-ज-निर्णेनिक्ति ।
For Private And Personal Use Only