SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः । ननु च तत्स्पर्शिनोऽपि यावत्स्नानं वक्ष्यत्यतस्तेनैवाशुचित्वे सिद्धे कुतस्तत्स्पृष्टस्य भोजनप्राप्तिः ? उच्यते । प्रक्षस्य तदन्नं भोज्यमथवा भ्रूणहग्रहणं प्रदर्शनार्थमित्युक्तं तत्र कश्चिन्मन्येत दिवाकीर्तिश्लोकपठितानां प्रदर्शनार्थमिति । तथा चोक्यावेक्षितस्यापि प्रतिषेधः स्यात् । एतेन शुना संस्पृष्टं व्याख्यातम् । अत उक्तं पतितानामेवान्येषा प्रदर्शनार्थम् । तत्र युक्तः पतितसूतिकेत्यादीनाम् । उदक्याग्रहणं सूतिकाया निदर्शनार्थम् । पतत्रिणा पतत्री पक्षी स च क्रव्यादो गृध्रवायसादिः समाचारान्न तु हंसादिः ॥ २०८ ॥ गवा चान्नमुपाघातं घुष्टान्नं च विशेषतः ॥ गणान्नं गणिकान्नं च विदुषा च जुगुप्सितम् ॥ २०९ ॥ 1 घुष्टान्नं यदुद्धुष्य दीयतेऽनामन्त्रिताय कस्मैचिदर्थिने मठसत्रभक्तादि विशेषानु. १० देशेन, यद्वाऽन्यस्मै प्रतिश्रुत्यान्यस्मै दीयते । प्रतिपत्तिज्ञाने ह्ययं धातुः पठ्यते । तदभावे बाधितं स्मरन्ति यज्ञविवाहादिष्वनामन्त्रितभोजनम् । अयं च गणसंघातस्तस्माद्भातॄणां त्वविभक्तानां न गणव्यपदेशः । " भ्रातृणामविभक्तानामेको धर्मः प्रवर्तते " (अ. ९ श्लो. २११ ) इति वचनादेकश्च धर्मस्तेषामातिथ्यादिक्रियैवेति नवमे दर्शितम् । " ज्येष्ठ एव तु गृह्णीयात्पित्र्यं धनमशेषतः " ( अ. ९लो. १०५ ) इति । तस्य च ग्रहणम - १५ वश्यकर्तव्येष्वधिकार इति दर्शयति साधारणस्यापि । अन्यस्यातन्मध्यगतस्य प्रतिषेधः । गणिकावेश्या । जुगुप्सितं निन्दितम् । विदुषा वेदार्थविदा भक्ष्यमपि बिसखल्यादि॥ २०९॥ स्तेनगायनयोश्चानं तक्ष्णो वार्धुषिकस्य च ।। दीक्षितस्य कदर्यस्य बद्धस्य निगडस्य च ।। २१० ॥ ३६७ गायनो यो गीतेन जीवति । अन्यस्य त्वपरान्तकादिगानं विहितमेव । कदर्यः २० कृपणः । बद्धनिगडयोर्विशेषः । एको वाङ्मात्रेणावरुद्धः अपरो रज्ज्वायसनिगडैर्यन्त्रितः । विशदस्य चेत्यन्ये पठन्ति । कष्टं च विशदमाचक्षते ॥ २१० ॥ अभिशस्तस्य षण्ढस्य पुंश्चल्या दाम्भिकस्य च ॥ शुक्तं पर्युषितं चैव शूद्रस्योच्छिष्टमेव च ॥ २१९ ॥ For Private And Personal Use Only पुंश्चली यस्य कस्यचिन्मैथुनसंबन्धेन घटते । ननु च गणिकान्नं प्रतिषिद्धमेव । २९ नैतदेवम् । अन्या गणिकाऽन्या पुंश्चली । गणिका वेश्यावेशेन जीवति । पुंश्चली स्विन्द्रि १ र-ण-प्रक्षालिन । २ र-ण- दिवाकीर्त्य । 3 र-ण- तदत्तयुतः । ४ ण - कदर्यं कृपणं ।
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy