________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः] मनुस्मृतिः।
३६५ संरंभः क्रोधावेशो न तु नर्मणा बुद्धिपूर्वम् । एकविंशतिमाजाती: जातिर्नन्म । आकारोऽनर्थकः प्रलम्बत इतिवत् । पापानां योनय इति तिर्यग्जन्तवो दुःखबलातिपत्तावदंडादिपीडाकरपदार्थः ( ? ) । तृणेनापि ताडने दीर्घकालो नरकानुभवः ॥ १६६ ॥
अयुध्यमानस्योत्पाद्य ब्राह्मणस्यामृगङ्गतः॥
दुःखं सुमहदामोति प्रेत्याप्राज्ञतया नरः ॥ १६७ ॥ असृग्लोहितम् । तदङ्गतोऽङ्गायत्रोत्पादयति ब्राह्मणस्य खड्गप्रहारादिनाऽयुद्धयमानस्य न तु द्रोणाचार्यवत्तात्रेण धर्मेण युयुत्सोः सुमहदुःखं नरकादि प्रेत्य मृतो जन्मान्तरे । अप्राज्ञतयेत्यनुवादः । प्राज्ञो हि शास्त्रार्थज्ञानान्न कथमेवं कुर्यात् ॥ १६७ ॥
शोणितं यावतः पासून्त्संगृह्णाति महीतलात् ॥
तावतोऽब्दानमुत्रान्यैः शोणितोत्पादकोऽद्यते ॥ १६८॥ १० ईषत्प्रहारे पूर्वफलम् । अधिके तु पांसवो रजांसि धूल्यवयवास्तान्यावतो यत्परिमाणान्गृह्णाति संहन्ति । ब्राह्मणाङ्गच्युतं भूमिपतितं लोहितं तावतोऽब्दास्तावन्ति वर्षाण्यमुत्र परलोकेऽद्यते श्वशृगालैर्यः शोणितस्योत्पादकः प्रहर्ता ॥ १६८ ॥
न कदाचिहिजे तस्माद्विद्वानवगुरेदपि ॥
न ताडयेत्तृणेनामि न गात्रात्स्रावयेदसूक् ॥ १६९ ॥ १५ पूर्वस्य क्रियात्रयप्रतिषेधविधेरुद्यमननिपातनविषयस्योपसंहारः । न कदाचिदापद्यतीत्यर्थः ॥ १६९ ॥
अधार्मिको नरो यो हि यस्य चाप्यनृतं धनम् ॥
हिंसारतिश्च यो नित्यं नेहासौ सुखमेधते ॥ १७ ॥ सामान्यतः सर्वहिंसाप्रतिषेधशेषोऽयम् । अधर्मः । शास्त्रप्रतिषिद्धोऽगम्यागमना- २० दिस्तं चरत्यधार्मिकः । यस्य चानृतमेव धनं साक्ष्ये व्यवहारनिर्णयादौ चासत्यमुक्त्वा उत्कोचधनं साधयति यश्च हिंसारतिहिंसायां अभिरतो वैरानुबन्धादर्थहेतोर्वा परान्हिनस्ति नासौ सुखमेधते न सुखं प्राप्नोति । इहास्मिल्लोके ॥ १७० ॥
न सीदन्नपि धर्मेण मनोऽधर्मे निवेशयेत् ॥ ___ अधार्मिकाणां पापानामाशु पश्यन्विपर्ययम् ॥ १७१ ॥ २५
धर्मः शास्त्रमर्यादा तेन वर्तमानः सीदन्नप्यवसादमपि प्राप्नुवन्नाधर्मे मनो निवेशयेत् । यत अधार्मिका यद्यपि चौर्योत्कोचदम्भादिभिर्धनसमृद्धा दृश्यन्ते तथापि तेषामाशु विपर्ययो दृश्यते धननाशादि । अतो न धर्माद्विचलेत् सुहृद्भूत्वा दृष्टमर्थ दर्शितवान् ॥ १७१ ॥
१ फ-कर्मणा । २ ख-वा।
For Private And Personal Use Only