SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५४ मेधातिथिभाष्यसमलंकृता । [ चतुर्थः निषेधार्थमिति केचित् । यस्तु “ गुरुं वा बालवृद्धौ वा” इत्यादिरर्थवादोऽस्यैव प्रतिप्रसवः । उपाध्यायस्त्वाह नायं प्रतिषेधः पर्युदासोऽयं संकल्पविधानार्थो "नोद्यन्तमादित्यमीक्षेत" इतिवत् । अतः प्रयत्नेनातिक्रान्तं भवति संकल्पप्रतिषेधश्चेति । अथवा दुरुक्तभाषणं हिंसा " वाग्मिस्तैस्तै घान ताम्" इति प्रयोगदर्शनात् । अथवा प्रतिकूलाचरणे हन्तिः ५ प्रयुक्तः ॥ १६२ ॥ नास्तिक्यं वेदनिन्दा च देवतानां च कुत्सनम् ॥ द्वेषं स्तम्भं च मानं च क्रोधं तैक्ष्ण्यं च वर्जयेत् ॥ १६३ ॥ वेदप्रमाणकानामर्थानां मिथ्यात्वाध्यवसायें नास्तिक्यम् । शब्देन प्रतिपादन निन्दा । पुनरुक्तौ वेदोऽन्योऽन्यव्याहतो नात्र सत्यमस्तीति भावदोषेण न पूर्वपक्षभङ्गया । अग्न्यादयो देवतास्तासां कुत्सनं निन्दैव यथा दग्धदेवेन हताः स्म इति दैवे भवन्ति वक्तारः । द्वेषो मात्सर्यादिहेतुकाऽप्रीतिः । स्तम्भोऽहंकारादनम्रता । मानोऽहंकार आत्माभिमानः पण्डितोऽहमाढ्योऽहमिति । अमर्षः क्रोधस्तैक्ष्ण्यं पारुष्यं द्वेषपूर्वकः क्रोधः ॥ १६३ ॥ परस्य दण्डं नोधच्छेत्क्रुद्धो नैनं निपातयेत् ॥ अन्यत्र पुत्राच्छिष्याद्वा शिष्टयर्थं ताडयेत्तु तौ ॥ १६४ ॥ येन दम्यते स दण्डः करलगुडशिफारज्जुविदलादि । तं परस्य क्रुद्धः सन्नोद्यच्छेनोत्क्षिपेत् । प्रहारार्थे तिर्यगपि न निपातयेत् । निपातनं वेगेन तदङ्गसंयोगः । पुत्रशिष्यावनुताडयेच्छिफावेणुदलचपेटाभिर्यथाऽष्टमे वक्ष्यति न दण्डेन तौ च न क्रोधेन तर्हि शिष्टयर्थमनुशासनार्थ बाल्याद्यदि चापलमाचरतः । तथा " पृष्ठतस्तु शरीरस्य " इतीष२० ताड्यौ । शिष्यग्रहणं दासीदासस्यापि प्रदर्शनार्थम् । समानकार्यत्वात् ॥ १६४ ॥ ब्राह्मणायावगु/व द्विजातिवंधकाम्यया ॥ शतं वर्षाणि तामिस्र नरके परिवर्तते ॥१६५ ॥ आविशेषेण सर्वविषये ताडने निषिद्धे ब्राह्मणे तत् क्रियाया दोषातिशयदर्शनार्थ पश्चश्लोकी । अवगूर्य उद्यम्यैव दण्डादि वधकाम्यया ताडनेच्छया । विनैव निपातेन । २५ शतं वर्षाणि नरके पच्यते परिवर्तते तत्फलमुपभुते ॥ १६५ ।। ताडयित्वा तृणेनापि संरम्भान्मतिपूर्वकम् ॥ एकविंशतिमाजातीः पापयोनिषु जायते ॥ १६६ ॥ १ण-र-स्वयं तेनातिकान्तं भवति । २फ-अवसायस्य । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy