________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
३६३
सर्वलक्षणहीनोऽपि यः सदाचारवान्नरः॥ श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति ॥ १५८ ॥ यद्यत्परवशं कर्म तत्तद्यत्नेन वर्जयेत् ॥
यद्यदात्मवशं तु स्यात्तत्तत्सेवेत यत्नतः ॥ १५९ ॥ यत्परप्रार्थनया स्वपरहितादि क्रियते तत्परवशं वय॑ते न तु यद्वृत्तिसाध्यमा- ५ विज्यादि तद्धिं स्ववशमेव । तद्विषयकमेव भृत्यादि स्वीक्रियते । यत्त्वात्मनो वश्यं स्वल्पया धनमात्रया परोपकारः स्वल्पोऽपि स्वयं तत्कर्म कुर्यात् । न चानेन परवशमपि दीक्षितस्य निषिध्यते । स्मृत्या श्रुतिं बाधितुमन्याय्यत्वात् । उक्ते च विषये सावकाशत्वास्मृतेः । नित्यकर्मासंपत्तौ कुटुम्बोपयोगिनि धनेऽसति कर्तव्यैव याञ्चोपायान्तराभावे । किंतु विशेषतो यक्ष्ये विशेषतो दास्य इति सत्यां कस्यांचिद्धनमात्रायां संतोषपरेण १० भवितव्यमित्येवमस्य तात्पर्यम् ॥ १५९ ॥
सर्व परवशं दुःखं सर्वमात्मवशं सुखम् ॥
एतद्विद्यात्समासेन लक्षणं सुखदुःखयोः ॥ १६० ॥ याच्या निन्दति । यत्परवशं तत्सर्वं दुःखम् । तिष्ठतु तावत्परस्य गृहद्वायुपस्थानमनुवृत्तिरत्र चामुत्र च भ्रमणम् । यत्तु " संकल्प एव याच्चायां हृदयं न प्रसह्यते । नूनं मायामसंदिग्धां सृष्टि सौ स्वयंभुवः" ॥ समासेन संक्षेपेणैतदुःखस्य लक्षणं या याच्या । सुखं चैतद्याऽस्पृहा ॥ १६० ॥
यत्कर्म कुर्वतोऽस्य स्यात्परितोषोऽन्तरात्मनः॥
तत्प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ॥ १६१ ॥ आत्मतुष्टेः प्रागुक्तायाः पुनर्वचनं स्मरणार्थम् । विषयश्च तस्या दर्शन एव । यत्र २० कर्मणि क्रियमाणे किंकथिका न भवति तत्कर्तव्यम् । यत्र तु हृदयं न तुष्यति तद्वर्जनीयम् ।। १६१ ॥
आचार्य च प्रवक्तारं पितरं मातरं गुरुम् ॥
न हिंस्याब्राह्मणान् गाश्च सर्वांश्चैव तपस्विनः ॥ १६२ ॥ आचार्य उपनेता । प्रवक्ता अध्यापको व्याख्याता । गुरुस्ताभ्यामन्यः २५ पितृव्यमातुलादिः । सर्वाश्चैव तपस्विनः । प्रायश्चित्तप्रवृत्तान्पातकिनोऽपीति सर्वग्रहणम् । अविशेषेण सर्वभूतानां तत्र तत्र हिंसा निषिद्धा । पुनर्वचनमाचार्यादीनामाततायिनामपि __ १ फ-तद्विषयकमेव भृत्यादिः । २ फ-तं स्वयमेव कुर्यात् । ३ फ-योगिनि धने । ४ ख-मायां संदिग्धांस्ते । ५ फ-अपि ।
For Private And Personal Use Only