________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनुस्मृतिः।
अध्यायः
३५१ अद्रोहोऽहिंसा । भूतानि स्थावरजङ्गमानि । जातिस्मरफलान्येतानि कर्माणि चत्वारि यावज्जीवमनुष्ठीयमानानि भवन्ति । जातिर्नन्मान्तरम् । पूर्वभवा पौर्विकी ॥१४८॥
पौर्विकी संस्मरन् जाति ब्रह्मैवाभ्यस्यते द्विजः॥
ब्रह्माभ्यासेन चाजस्रमानन्त्यं सुखमनुते ॥ १४९॥ ननु चेष्टफलकामः सर्व समीहते । जन्मान्तरानुस्मरणमेकतरसुखं येन फलत्वेन ५ वेदाभ्यासादिचतुष्टयस्य वर्ण्यते । तत आह पौर्विकी जाति स्मरन् ब्रह्म वेद अभ्यस्यते तत्र श्रद्धावान् भवति । ईदृशो ब्रह्माभ्यासो येन जन्मान्तरं स्मर्यते इति । स्मरन्पुनस्तदभ्यासे वर्तते । तस्माच्चानेकनन्माभ्यस्तौदनन्तरं ब्रह्मप्राप्तिलक्षणं सुखम् । अजस्रमपुनरावृत्तिं अश्नुते प्राप्नोति । अनन्तशब्देन सुखविशेष उपलक्ष्यते । असाधना परितृप्तिरात्मनः तस्याजस्रपदेन शाश्वतं प्रतिपाद्यते । तादृशं सुखं प्राप्यते न चैतत्क्षीयते। १०
समानार्थावप्यपुनरुक्तौ यथा वृत्तकं वहतः पुरीषमिति । वृत्तकमुदकं पुरीषं च । तत्रैको रूढोऽपरः क्रियाशब्दः । पुरीषं पूरणसमर्थ वृत्तकमुदकम् ॥ १४९ ॥ .
सावित्रान् शान्तिहोमांश्च कुर्यात्पर्वसु नित्यशः॥
पितॄश्चैवाष्टकास्व.नित्यमन्वष्टकासु च ॥ १५० ॥ पूर्वोक्तानां होमानां स्वरूपमुच्यते । सावित्राः सवित्रदेवताकाः । पर्वसु च पौर्ण- १५ मास्यमावास्ययोः कर्तव्याः शान्त्यर्था होमा अनिष्टनिवृत्तिप्रयोजनाः । द्रव्यं चात्राज्यमेवानुपात्तद्रव्यविशेषेषु सर्वहोमेषु श्रूयते "सर्वस्मै वा एतद्यज्ञाय गृह्यते यत् ध्रुवायामाज्यमिति"। पर्वस्विति च सप्तमी द्वितीयार्थे द्रष्टव्या । आधिकरणमानोमस्य न कर्म क्वचित् । होतव्यानि पठ्यन्ते लानाज्यमांससक्तुदधिपयोधानाः पिष्टमित्यादि । एते च होमा अपूर्वाः । यावती च समाचारादितिकर्तव्यता सा प्राग्दार्शता । अष्टका ऊर्ध्वमा- २० ग्रहायण्यास्तमित्रपक्षाणां तिस्रोऽष्टम्यः केषांचित् : हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामिति " वचनम् । तत्र पितृनर्चयेच्छ्राद्धेन । पितृशब्दः पूर्वप्रमीतपित्रादिवचनः । अन्वष्टकास्ता एव नवम्यः ॥ १५० ॥
दूरादावसथान्मूत्रं दूरात्पादावसेचनम् ॥
उच्छिष्टान्ननिषेकं च दूरादेव समाचरेत् ॥ १५१ ॥ पादाववसिच्येते येनोदकादिना तत्पादावसेचनं तद्दरात्क्षिपेत् । अथवा पादप्रक्षालनमेव दुरात्कुर्यात् । निषेकः परिषेकः । तैलादिकृतस्नानोदकमपि शक्यते निषेक
१फ-अभ्यसते पुनः । २ फ-अनन्तं । ३र-फलत्वे । फ-अभ्यासान् । ५ उकरण-उपलभ्यते ६ र-पर आत्ममनः प-परि आत्मनः । ७ फ-अथ । ८ रण-शब्दबहुवधूकं पुरीषमुदकम् । ९फ-शान्त्यहोमा । १० क-ड-क्ष- सर्वस्मैवा एतद्यज्ञायाज्यमिति, रण-...एतद्यदाज्यमिति,
For Private And Personal Use Only