SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिभाष्यसमलंकृता । [ चतुर्थः अभिलषितायुर्धनादिसिद्धिर्मङ्गलम् । तदर्थमाचारो मङ्गलाचारो गोरोचनातिलकशुभफलादिस्पर्शस्तेन युक्तो नित्यं तत्सेवापरः स्यात् । ननु चाचारस्य प्रामाण्यमुक्तमेव । सत्यम् । अदृष्टस्याथानेनोच्यते । दृष्टर्बुद्ध्या हि क्रियमाणस्य व्यभिचारदर्शनेन कश्चिदनादरपरः स्यात् । तदर्थं पुनरुच्यते । यथा प्रस्थानकाले संनिहिते पुनः कथनं दध्यादौ वन्दनं शुक्लनिवसनदर्शनं दक्षिणतः कपिञ्जलवासितं फलिते वृक्षे दक्षिणत एव वायसस्य । एवमादि मङ्गलार्थमादरणीयं विपरीतं विपरीतं वर्जनीयम् । जितेन्द्रियो विषयेष्वलालसः । पुरुषार्थतयैतदसकृदुक्तमपि विनिपातनिवृत्त्यर्थमुच्यते । अग्नेरन्यत्रापि होमसंभवाज्जुहुयादग्निमित्याह । अतन्द्रित इत्युक्तानुवादः ॥ १४५ ॥ मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् ॥ जपता जुह्वतां चैव विनिपातो न विद्यते ॥ १४६ ॥ विनिपातः प्राकृताशुभनिमित्तको दैवोपद्रवो व्याधिर्धननाश इष्टवियोगादिः । स एवमाचाराणा माङ्गल्यकान्निवर्तते । अनेनापि नित्यतैवोक्ता भवति सत्यपि फलार्थत्वे । न हि कश्चिदैवोपद्रवानिवृत्तिमर्थयते । अतो नित्यग्रहणमनुवादः । अथापि कश्चिदनर्थी १५ स्यात्तथापि नित्य एवायं विधिः । एवं चोभयार्थता तस्य नित्याधिकारवृत्तिर्विनिपातनिवृत्तिश्च ॥ १४६ ॥ वेदमेवाभ्यसेनित्यं यथाकालमतन्द्रितः ॥ तं ह्यस्याहुः परं धर्ममुपधर्मोऽन्य उच्यते ॥ १४७ ॥ जपेच्च जुहुयाच्चैवेत्युक्तम् । तत्र तावज्जपस्य साधनमाह वेदमेव जपेदिति । २० अवशिष्टोऽर्थवादः । यथाकालं यस्मिन्यस्मिन्काले वीप्सायामव्ययीभावः । यदैव दैहिकी चेष्टा नातिपद्यते तदैव जपेत् । अन्यान्यग्निहोत्रादिकर्माणि नियतकालानि । जपस्य तु शुचित्वमेव कालः । अयं मुख्यो धर्मः । उपधर्मो धर्मस्य समीपे उपधर्मः । समीपप्रधानस्तत्पुरुषो नाव्ययीभावः । “ उपमानानि सामान्यवचनैरिति" (व्या. सू. २।११५५) यथा । धर्मान्तरनिन्दा वेदजपस्तुत्यर्था न तन्निषेधार्था ॥ १४७ ॥ वेदाभ्यासेन सततं शौचेन तपसैव च ॥ अद्रोहेण च भूतानां जातिं स्मरति पौर्विकीम् ॥ १४८॥ १र-दष्टबुद्धये । २ अ-ब-क-ड-क्ष-दैवोपद्रवनिवृत्तिम् । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy