SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। वैरी शत्रुस्तस्य सदैव उपायनप्रेषणान्येकत्र स्थानासने गृहमानादिकथाप्रवृत्तिरित्येवमादि न कार्यम् । अधार्मिकः पातकी यश्च कुसृत्या वर्तते । तस्करश्चौरः । अस्मादेव च भेदोपादानादधार्मिको न सर्वः किंतर्हि यथा व्याख्यातम् । परस्य योषितम् । योषिद्हणान्न पत्न्येव किंतविरुद्धाऽपि । वैरकरणत्वादुभयोईष्टदोषनिमित्तैश्च प्रतिषेधः साहचर्यात् । उत्तरत्र च दारग्रहणमदृष्टदोषातिशयदर्शनार्थम् । पुनरेवं वक्तव्यं ५ योषितमिति सामान्यनिर्देशे दारशब्दार्थवादाद्विशेषावगतिः । नायमस्यार्थवादो भिन्नमेवैतद्वाक्यम् ॥ १३३ ॥ न हीदृशमनायुष्यं लोके किंचन विद्यते ॥ यादृशं पुरुषस्येह परदारोपसेवनम् ॥ १३४ ॥ अजीर्णकारभोजनादि सुवर्णापहरणादि चेदृशमनायुष्यमायुष्यक्षयकरं यादृशं १० परदारगमनम् । अदृष्टेन दृष्टेन च दोषः ॥ १३३ ॥ क्षत्रियं चैव सर्प च ब्राह्मणं च बहुश्रुतम् ॥ नावमन्येत वै भूष्णुः कृशानपि कदाचन ॥ १३५ ॥ अवमान अनादरो गौरवाभावास्तिरस्कारश्च । कृशानपि तदात्वे प्रीति कर्तुमसमर्थानपि ॥ १३५ ॥ एतत्रयं हि पुरुषं निर्दहेदवमानितम् ॥ तस्मादेतत्रयं नित्यं नावमन्येत बुद्धिमान् ॥ १३६ ॥ अवमन्तारं पुरुषम् । त्रयमवमानितम् । क्षत्रियः सर्पोऽदृष्टया शक्त्या ब्राह्मणो जपहोमैरदृष्टेन च दोषेण तस्मादेतत्रयं नित्यमित्युपसंहारः । विधाय दोषदर्शनं पुनरुपसंहारो यत्नेन परिहारार्थः । यत्नातिशयाच्च प्रायश्चित्ते गौरवमप्यनुमीयते ॥ १३६ ॥ २० नात्मानमवमन्येत पूर्वाभिरसमृद्धिभिः। आमृत्योः श्रियमन्विच्छेन्नैनां मन्येत दुर्लभाम् ॥ १३७ ॥ असमृद्धिर्धनाद्यसंपत्तिः कृष्यादिना धनार्जनावसरे । तत्र नात्माऽवमन्तव्यो दुर्भगोऽहमकृतपुण्यो नास्मिन्नवसरे धनं मया लब्धं कुतोऽन्यदा प्राप्स्यामीति नावसादो भावनीयः । आ मृत्योः श्रियमन्विच्छेत् आन्त्यादुच्छासाद्धनार्जनकामो न त्यक्तव्यः । २५ न चैनां श्रियं दुर्लभां मन्येत । अवश्यं मम संपद्यते मव्यवसाय इति गृहदौःस्थित्याद्यपरिगणय्य तदर्जने प्रवर्तितव्यम् । अस्ति कस्यचित्सुभाषितम् १र-ण-निर्दहति । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy