________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४६ मेधातिथिभाष्यसमलंकृता।
[चतुर्थः मुन्युक्त उभयतोऽर्धरात्रिकः । ये तु महती निशा यस्मिन्काले हेमन्तादाविति व्याचक्षते तेषां माघफाल्गुनयोः प्रातःस्नानविधिविरोधादपव्याख्यानम् । नापि हैमन्ति कीषु रात्रिषु निषेध इति प्रमाणमस्ति द्वितीयस्य निशाशब्दस्याभावात् । वासोभिरतिसामर्थ्यलक्षणे शीतादौ वाससां बहुत्वे सति प्रतिषेधः । एकेन विहितमेव " न नग्नः स्नायादिति " । द्वाभ्यामनियमो बहूनां प्रतिषेधः । जलाशयो जलाधारोऽविज्ञातः गाधागाधतया ग्राहादिभयेन च अजस्रं सर्वदेत्यर्थः ॥ १२९ ॥
देवतानां गुरो राज्ञः स्नातकाचार्ययोस्तथा ॥ नाकामेत्कामतश्छायां बभ्रुणो दीक्षितस्य च ॥ १३० ॥
प्रतिकृतयोऽत्र देवतास्तासां छायासंभवात् । गुरुः पिता । आचार्य उपनेता । १० भेदोपादानमातिदेशिकगौरवानिवृत्त्यर्थम् । तेन मातुलादिषु नायं विधिरिति । केचित्समाचार
विरोधान्नैतद्युक्तम् गोबलीवर्दव दो विज्ञेय इति वदन्ति । बभ्रुः कपिलो वर्णः । तद्गुणयुक्तं द्रव्यं बभ्वत्र गौः कपिला सोमलता वा । उभयोर्बभ्रुशब्देन वेदे प्रयोगदर्शनात् । कामत इत्यबुद्धिपूर्वमदोषः ॥ १३० ॥
मध्यदिनेऽर्धरात्रे च श्राद्धं भुक्त्वा च सामिषम् ॥
सन्ध्ययोरुभयोश्चैव न सेवेत चतुष्पथम् ॥ १३१ ॥
मध्याह्नेऽर्धरात्रे महानिशायां समांसं च श्राद्धं भुक्त्वा न सेवेत चिरं न तत्रासीत। यदि कथंचिद्रामादि गच्छतो नान्तरेण चतुष्पथं मार्गान्तरमस्ति तदा तावन्मात्र. संबन्धो न निषिध्यते । कचित्तु चकारमेवं योजयन्ति । श्राद्धं भुक्त्वा सामिषं चान्यदपि भोजनम् । अस्मिंश्च संबन्धे समाचारोऽन्वेष्यः। नान्यथा व्यवहितः संबन्धो लभ्यते॥१३१॥
उद्वर्तनमपस्नानं विण्मूत्रे रक्तमेव च ॥ श्लेष्मनिष्ठयूतवान्तानि नाधितिष्ठेत्तु कामतः ॥ १३२ ।।
उद्वर्तनमभ्यङ्गमलापर्कषणं पिष्टादि । अपस्नानमुपयुक्तमुदकम् । निष्ठयूतमश्लेष्मरूपमपि भुक्त्वा त्यक्तं ताम्बूलवीटिकादि । अधिष्ठानं तदुपरिस्थानम् । कामतः । अज्ञानपूर्वमदोषः ॥ १३२ ॥
वैरिणं नोपसेवेत सहायं चैव वैरिणः ॥
अधार्मिक तस्करं च परस्यैव च योषितम् ॥ १३३॥ १ रण-महानिशा चतुर्भुक्तः । २ र-+एकेन विहितमेव । रण-मध्यान्हे ।
२५
For Private And Personal Use Only