________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता।
[चतुर्थः गोमायुः शृगालः तस्य विरुतं शब्दकरणं श्वखरोष्ट्राणां पङ्क्त्यवस्थितानां शब्दं कुर्वतामनध्यायः । एकैकस्य समानजातीयपकौ ॥ ११५ ॥
नाधीयीत श्मशानान्ते ग्रामान्ते गोबजेऽपि वा ॥ वसित्वा मैथुनं वासः श्राद्धिकं प्रतिगृह्य च ॥ ११६॥
अन्तःशब्दः सामीप्यवचनः श्मशानसमीपे ग्रामसमीपे च । गोबजे गावो यत्र चरितुं व्रजन्ति । गोष्ठो वा गोवनः । स्त्रीसंप्रयोगकाले यत्प्रावृतं वासस्तदेव प्रावृत्य नाधीयीत । मैथुनशब्दः साहचर्यात्तत्कालप्रवृत्ते वाससि वर्तते । श्राद्धिकं श्राद्धनिर्मितं शुष्कान्नाद्यमपि गृहीत्वा नाघीयीत ॥ ११६ ॥ ___प्राणि वा यदि वाऽप्राणि यत्किचिच्छ्राद्धिकं भवेत् ॥
तदालभ्याप्यनध्यायः पाण्यास्यो हि द्विजः स्मृतः ॥ ११७ ॥
श्राद्धनिमित्तं दीयमानं भक्तादि श्रादिकमिति प्रसिद्धं तन्निवृत्त्यर्थमिदमुच्यते । न केवलं ब्रीहितण्डुलादिप्रतिग्रह एव श्राद्धेऽनध्यायहेतुः । यावदन्यदपि प्राणि वा गवादि तथाऽपाणि वासोयुगादि तदप्यालभ्य प्रतिग्रहकाले हस्तेन स्पृष्ट्वा नाधीयीत ।
यतस्तदेव तस्य भोजनम् । पाणिरेवास्यमस्येति पाण्यास्यः । श्राद्धे भोजनं तन्निमित्तं च १५ द्रव्यग्रहणं तुल्यमिति दर्शयति ॥ ११७ ॥
चौरैरुपप्लुते ग्रामे सम्भ्रमे चाग्निकारिते ॥ आकालिकमनध्यायं विद्यात्सर्वाद्भुतेषु च ॥ ११८ ॥
उपल्लुत उपद्रुतः यत्र बहवश्चौरा ग्रामे घातार्थ पतन्ति तत्र नाध्येयम् । संभ्रमे यत्राग्निना संभ्रमो भयं जन्यते गेहदाहादिप्रवृत्तेनादग्धेऽपि गेहादावाकालिकोऽनध्यायः । २० प्रवृत्तिकालादारभ्य यावदन्येयुः स एव कालः । अन्येषु चाद्भुतेषूत्पातेषु दिव्यभौमान्तरिक्षेषु शिलाप्लवादिषु दिवा दर्शनादिषु ।। ११८ ॥
उपाकर्माण चोत्सर्गे त्रिरात्रं क्षेपणं स्मृतम् ॥
अष्टकासु त्वहोरात्रमृत्वन्तासु च रात्रिषु ॥ ११८ ॥
उत्सर्गे पक्षिण्यहोरात्रं च पूर्वमुक्तम् । अनेन त्रिरात्रेण विकल्प्यते । उपाकर्मण्य२५ पूर्वो विधिः । अष्टका उर्ध्वमाग्रहायण्यास्तमित्रपक्षेऽष्टम्यस्तिस्रश्चतस्रो वा । यद्यपि सर्वा
स्वष्टमीष्वहोरात्रमुक्तं तथापि नित्यार्थोऽयमारम्भो युक्त एव । विकल्पश्च सर्वत्रास्मिन्प्रकरणे कृतार्थत्वापेक्षः । ऋत्वन्तासु अहोरात्रमित्यनुपज्यते । षड़तवः । तेषां यत्र पूर्वो निवर्तते अपरश्च प्रवर्तते तत्रानध्यायः । रात्रिग्रहणमुपलक्षणार्थम् ॥ ११९॥
For Private And Personal Use Only