________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः। उपलक्षणं चैतत् । तथाभूतस्य वायोर्वा यतस्ततश्च वृष्टे देवे यदि वायुरीदृशो वाति तावत्कालोऽनध्यायः । अध्यायज्ञा अध्यापनविधिज्ञाः ॥ १०२ ॥
विद्युत्स्तनितवर्षेषु महोल्कानां च संप्लवे ॥
आकालिकमनध्यायमेतेषु मनुरब्रवीत् ॥ १०३ ॥ विद्युत्तडित् । स्तानितं गर्नितम् । द्वन्द्वनिर्देशाधुगपदेतेषु समुञ्चितेष्वनध्यायः । ५ महोल्का दिवः पततां ज्योतिषांप्रभा उक्तास्तासां संप्लवः अत्रामुत्र च पतनम् । आकालिकशब्दो निमित्तकालादारभ्यान्येयुर्यावत्स एव कालः स उच्यते । मनुग्रहणं श्लोकपूरणार्थम् । विकल्पार्थमन्ये ॥ १०३ ॥
एतांस्त्वभ्युदितान्विद्यायदा प्रादुष्कृताग्निषु ॥
तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने ॥ १०४॥ १० नायमनध्यायो यस्यांकस्यांचन वेलायामुपजातेष्वेतेषु'। किंतर्हि ? प्रादुष्कृताग्निषु सन्ध्याकाल इत्यर्थः । तदा ह्यग्नयो जुहूषया नियमतः प्रादुष्क्रियन्ते । प्रादुःशब्दः प्राकाश्ये । अनृतौ ऋतुर्वर्षास्ताभ्योऽन्यः शरदादिः । तत्र वाऽभ्रदर्शने प्रादुष्कृताग्निवित्यपेक्ष्यते ॥ १०४ ॥
निर्घाते भूमिचलने ज्योतिषां चोपसर्जने ॥
एतानाकालिकान्विद्यादनध्यायानृतावपि ॥ १०५ ॥ निर्घात आन्तरिक्ष उत्पातध्वनिः । ज्योतिषां चन्द्रादित्यगुरुप्रभृतीनां उपसर्जन परिवेषणमितरेतरपीडनं च । ऋतावपि । अपिग्रहणं वर्षासु किल नोत्पाता गण्यन्त इत्यभिप्रायेण ॥ १०५ ॥
प्रादुष्कृतेष्वग्निषु तु विद्युत्स्तनितनिःस्वने ॥
सज्योतिः स्यादनध्यायः शेषे रात्रौ यथा दिवा ॥ १०६ ॥ त्रिसनिपाते पूर्वेणाकालिकमुक्तम् । अनेन द्वयोः सन्निपातेऽपि सज्योतिरुच्यते। स्तनितं च तन्निःस्वनश्चासौ स्तनितनिःस्वनः । विद्युच्च स्तनितनिःस्वनश्च विद्युत्स्तनितनिःस्वनम् । समाहारद्वन्द्वः । तस्मिन्सन्ध्यायामुपजाते द्वये सज्योतिरनध्यायः । सूर्योज्योतिः दिवा । नक्तमग्निज्योतिः । प्रातःसन्ध्यायामुत्पन्ने दिवैवानध्यायो रात्रौ तु नास्ति। २५ एवं पश्चिमसन्ध्यायां रात्रावनध्यायो न प्रातरध्ययनदोषः । विद्युत्स्तनितवर्षाणां त्रयाणां प्रकृतानां विद्युत्स्तनितयोविभज्य निर्देशो भवति । वर्षाः शेषस्तस्मिंस्तृतीये दृश्यमाने
१र-ण-नृणानेष छद्मद्वयप्रयोगः।
For Private And Personal Use Only