________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः। यदर्थोऽयं पुनर्विधिस्तदर्शयति । आयुरादिफलकामो दीर्घकालसन्ध्या जपं कुर्यात् । सत्यपि नित्यत्वे दैयाद्गुणात्फलमिदं अनग्निकस्य प्रोषितस्यैतत्संभवति । अन्यस्य त्वग्निहोत्रकालोपरोधो दीर्घसन्ध्याविधिसंपादनात् । दीर्घसन्ध्या गुणत उच्यते । सन्ध्यासहचरिते जपादिविधौ सन्ध्याशब्दो वर्तते । दीर्घा सन्ध्यैषामिति बहुव्रीहिः । ऋषिग्रहणमर्थवादः ॥ ९४ ॥
श्रावण्यां प्रौष्ठपद्यां वाऽप्युपाकृत्य यथाविधि ॥
युक्तश्छन्दांस्यधीयीत मासान्वितोऽर्धपञ्चमान् ॥ ९५ ।। श्रवणयुक्ता पौर्णमासी श्रावणी । एवं प्रौष्ठपदी । तत्रोपाकृत्योपाकर्माख्यं कर्म कृत्वा थथाविध्यधीयीत । " प्राक्कलान् । इत्यादिप्रागुक्तो विधिः स्मर्यते । युक्तस्तत्परः । छन्दांसि वेदान् छन्दःशब्दोऽयं वेदवचनो न गायव्यादिवचन- १० स्तेन ब्राह्मणादीनप्यधीयानस्यैप परमविधिः । उभयत्रापि चायं युक्त एव प्रत्ययाविशेषात् । अयं विकल्पो व्यवस्थितः । “ छन्दोगाः प्रौष्ठपद्यामुपाकुर्वन्ति, बढचा अध्वर्यवः श्रावण्याम् ॥ ॥ ९५ ॥
पुष्ये तु च्छन्दसां कुर्याद्वहिरुत्सर्जनं द्विजः ॥
माघशुक्लस्य वा प्राप्ते पूर्वाह्ने प्रथमेऽहनि ॥ ९६ ॥ - अर्धपंञ्चमेषु मासेषु गतेषु यः पुष्यो नक्षत्रं तत्रोत्सर्जनं कर्तव्यम् । उत्सर्गोक्तं कर्म १५ गृह्यकारैरानातम् । बहिरित्यनावृते देशे । अनयोरुपाकर्मोत्सर्गयोर्गृह्यात्स्वरूपं ज्ञातव्यम् ।। ९६ ॥
यथाशास्त्रं तु कृत्वैवमुत्सर्ग छन्दसा बहिः ॥
विरमेत्पक्षिणी रात्रिं तदेवैकमहर्निशम् ॥ ९७॥ उत्सर्ग कृत्वा द्वे अहनी रात्रिमियन्तं नाधीयीत तदहर्निशं द्वितीयं चाहरेव न २० रात्रिरित्येतावन्तं कालं विरमेनाधीयीत । उभयतोहःपक्षा रात्रिः पक्षिणी ।
यद्वा यस्मिन्नहन्युत्सर्गः कृतस्तदहः सैव च रात्रिः अनध्याये । द्वितीयस्मिन्नहन्यध्येतव्यम् । आये तु पक्षे द्वितीयमहरनध्यायो रात्रौ त्वध्ययनमुच्यते ॥ ९७ ॥
अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् ॥
वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु संपठेत् ॥ ९८॥ अतोऽस्मादुत्सर्गकर्मणः कृतादूर्ध्व परतः शुक्लपक्षेषु छन्दांसि मन्त्रब्राह्मणसमुदायात्मकान्वेदान्पठेत् । अङ्गानि च शिक्षायज्ञसूत्रव्याकरणादीनि कृष्णपक्षेषु संपठेत्॥९॥
.१ अ. २ श्लो. ७५ । २ फ-रात्रिरियन्त । ३ फ-या । ४३
For Private And Personal Use Only