________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३१
मेधातिथिभाष्यसमलंकृता ।
[चतुर्थः वेदस्तं वदन्ति पठन्ति । विद्वद्रहणं ब्रह्मवादिग्रहणं च दुःखातिशयदर्शनार्थम् । तेषां चातीव प्रतिग्रहाद्दोषः । वक्ष्यति " तस्मादपि विद्वान्विभीयादिति " ॥ ९१ ॥
ब्राह्म मुहूर्ते बुध्येत धर्मार्थों चानुचिन्तयेत् ।। कायक्लेशांश्च तन्मूलान्वेदतत्त्वार्थमेव च ॥ ९२ ॥
त्रियामा रात्रिस्तस्याः पश्चिमो ब्राह्मो मुहूर्तस्तत्र निद्रां त्यजेत् । विबुद्धश्च . तस्मिन्काले धर्मार्थावनुचिन्तयेत् । यस्मिंश्च धर्म आसेव्यमाने यादृशः शरीरक्लेशो भवति तमपि चिन्तयेत् । स्वल्पश्चेद्धर्मो महान्तं कायक्लेशं जनयति यो धर्मान्तरविरोधी तं परिहरेत् । अर्थोऽपि सेवादिः अतिक्लेशकरः सोऽपि वर्व्यः । सर्वत एवात्मानं गोपाये
दिति । अनिश्चित्य न किंचित्कुर्यात् । न च मनोराज्यादिविकल्पान् कुर्यात् । स्वभावो १० ह्ययं पुरुषाणामसति बाह्ये व्यापारे मनसो.विकल्पाः परद्रव्याभिलाषादिरूपाः समुद्भवन्ति ।
तन्निवृत्त्यर्थमिदं पुरुषार्थम् । तस्यां वेलायां साध्यसाधनभावेन चिन्त्यो वेदस्य तत्त्वार्थः । रहस्यमात्मज्ञानं चिन्तयेद्वेदान्तविधिनाऽभ्यस्येत् । अथवा कर्मकाण्डेऽपि यो वदस्तस्यार्थस्तं निरूपयेत् । अयं विधिरयमर्थ इदं कवं रूपमियमत्र देवतेदं द्रव्यमयमत्राधिकारीयमिति
कर्तव्यतेत्यादि स्वबुद्धया निश्चिनुयात् । व्याख्यातॄणां मतभेदाद्धेतून्निरूपयेदस्य सम्यग्ज्ञान१५ मस्य भ्रान्तिरिति ॥ ९२ ॥
उत्थायावश्यकं कृत्वा कृतशौचः समाहितः॥ पूर्वी सन्ध्यां जपंस्तिष्ठेत्स्वकाले चापरां चिरम् ॥ ९३ ॥
अनन्तरं प्रभातायां शयनं रात्रौ जह्यात् । आवश्यकं मूत्रविट्त्यागः । प्रायेण तस्यां वेलायां पुरुषस्तं कुर्वीत । तत्र आवश्यकस्त्याग उच्यते मुखदन्तधावनादिश्च तं २० कृत्वा कृतशौचः ' एका लिङ्गे'त्यादिविधिनाऽऽचान्तः । समाहितो विकल्पान्तरतिर
स्कारेण सन्ध्यां तिष्ठेत् । जपन्सावित्रीं भगवति सवितरि मनो दध्याचिरम् | अर्कदर्शनावधिः काल उक्तः सन्ध्यासमयः । ततोऽप्यधिकं कालं जपेदायुःकाम इत्येवमर्थमयं प्रागुक्तः सान्ध्यो विधिरन्तर्हितः । अपरां च सन्ध्यां स्वे काले अस्तमयसमयादारभ्य तारकोदयादूर्ध्वमपि ॥ ९३ ॥
ऋषयो दीर्घसन्ध्यत्वाद्दीर्घमायुरवामुयुः ।। प्रज्ञा यशश्व कीर्ति च ब्रह्मवर्चसमेव च ॥ ९४ ॥
-
१. ५ श्लो. १३६।
For Private And Personal Use Only