SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः । प्रायश्चित्तोपदेशेोऽनुज्ञातो भवति । " शरणागतं परित्यज्ये" त्यत्र ( अ. ११ श्लो. १९८) चैतद्दर्शयिष्यामः । अन्ये तु पार्वणश्राद्धपाकयज्ञादिष्वितिकर्तव्यतां न शिक्षयेत् यांजकत्वादि रूपेणेत्याहुः । अत्र चोदयन्ति यदि धर्मोपदेशः शूद्रस्य निषिध्यते कुतस्तर्हि धर्मवित्त्वम् | अविदुषश्च नानुष्ठानसंभवस्ततः शूद्रानुष्ठात्रिकधर्मशास्त्रानर्थक्यम् । अचोद्यमेतत् । अतिक्रान्तनिषेधस्य लिप्सया ब्राह्मणस्य चोपदेष्टृत्यसंभवात् । न हि ब्रह्महत्या सर्वस्वदानचोदनाप्रतिग्रहं प्रयुंक्ते । संभवति लिप्सा प्रयोकी । न चास्ति वचनं “ प्रब्रूयादितरेभ्यश्चेति " वृत्त्युपायप्राप्तौ । अत एवं प्रकृतं " सर्वेषां ब्राह्मणो विद्याद्वृत्युपायान्यथाविधि । प्रब्रूयादितरेभ्यश्चेति ” (अ.१० श्लो. २ ) । यस्त्वाश्रितशूद्रस्तस्यावश्यमुपदेशः कर्तव्यः । अविदुषा विधिप्रतिषेधाधिकृतक्रमात्संवासो निषिद्धः “न मूर्खेर्नावलिप्तैश्चेति ” ( श्लो. ७९ ) । ३३३ १० यत्तु व्याचक्षते धर्मशास्त्रोपदेशस्तदर्थव्याख्यानं वाऽनेन निषिध्यते शास्त्रद्वयेन न वाऽस्योपदिशेदिति । एकेन शास्त्राध्ययनमपेरणार्थव्याख्यानम् । अग्रन्थकस्तूपदेशो न केनचिन्निषिद्धः तेषामेवंवदतां तस्य शास्त्रविचार इति सिद्धत्वात्पुनरुक्तम् । इदं तु बहुयुक्तम् । व्याकरणादौ धर्मावबोधार्थशास्त्रे धर्मशब्दः । तद्धि न धर्मशास्त्रमतन्द्रियार्थमितिप्रतिषेधानुपदेशाद्भवति तु धर्मशास्त्राव बोधार्थम् । शक्नोति हि वैया- १५ करणः पदार्थानुसारेण न गहनं वाक्यार्थमुन्नेतुम् । धर्मशास्त्रत्वाच्च तस्य शास्त्र इत्यनेनँ गतत्वात्पृथगुच्यते । युक्तमेतत् । यदि कश्चिन्न ब्रूयात्प्रधानेऽनधिकृतस्य कुतोऽङ्गेषु प्राप्तिरिति । वेदः स्मृतिशास्त्रे च प्रधानम् । न च तत्र शूद्रस्याधिकारः । न चास्य व्रतमादिशेत् । त्रतशब्देन कृछ्राण्युच्यन्ते । एतैर्व्रतैरितिप्रयोगदर्शनात् । तान्यभ्युदयकामस्य नोपदिशेत् । प्रायश्चित्तार्थतयाऽन्विष्यत एवोपदेशः । स्नातक - २० व्रतानां प्राप्तिरेव नास्ति अस्नातकत्वात् । एवं सावित्रादीनामप्यध्ययनाभावादृध्ययनं चोपनयनाभावादुपनयनं च तद्विधौ जातित्रयश्रवणात् ॥ ८० ॥ यो ह्यस्य धर्ममाचष्टे यश्चैवादिशति व्रतम् ॥ सोऽसंवृतं नाम तमः सह तेनैव मज्जति ॥ ८१ ॥ पूर्वस्य प्रतिषेधस्य निन्दार्थवादः । तेनैव सहेति । उभयोर्दोषमाह । शृण्वतः २५ श्रावयतश्च मज्जत्यवगाहते । तत्प्राप्नोतीति यावत् ॥ ८१ ॥ For Private And Personal Use Only १ फ-पाचकत्वात् । २ र-ण-धर्म वेत्तु । ३ फ- अनुष्ठानृक । ४ र म - उपदेष्टव्यत्व । ५ र-ण-ये तु । ६ र-ण-विकार । ७ फ-इत्यनेनागतत्वां । ८ फ-वेदस्मृतिशास्त्र |
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy