________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३२ मेधातिथिभाष्यसमलंकृता।
[चतुर्थ संकल्पितस्य हविषः प्रवृत्तस्य हविःशेषस्याभुक्तोज्झितस्य हविषः प्रतिशेषः सिद्धो भवेत्। तथा च कृतमिति करोतिः क्रियासामान्यवचनः प्रयुक्तः हविरथ यत्कृतं संकल्पितं वचनं तेनोच्छिष्टस्यापि यावत्प्राकृतेन संकल्पेन हविष्कृतव्यपदेशो न यथावत्सर्वावस्थस्य प्रतिषेधो विज्ञायते ।
अन्यैस्तु हविर्मिश्रं हविष्कृतमिति व्याख्यातम् । संसृष्टप्रतिषेधाच्च केवलस्यापि प्रतिषेधः । विप्रसंसृष्टप्रतिषेधे विप्रस्येवेत्युक्तम् । कथं पुनः संसृष्टप्रतिषेधे केवलप्रतिषेधः । केवलप्रतिषेधेनाप्रधानः कदाचित्संसृष्टप्रतिषेधः शक्यते वक्तुम् । यत्र संसृष्टावपि पृथक्त्वेन प्रतिभासेते यत्र वा चक्षुषा प्रतिभासमाने रूपे रसादिना तत्प्रयोगो भवति तत्रापि भवत्येव
तदाश्रयो व्यवहारः । यथा सुरादिसंपृक्तासु सक्तुपिण्डीप्वन्तार्हतेऽपि सुरादिरूपे रसे १० तत्प्रत्ययादस्त्येव सुरापानप्रायश्चित्तम् ।।
ननु चैवमप्यद्रवरूपत्वात्पिण्डीभिरेकतापन्नायाः सुराया न पानापपत्तिः । नैष दोषः । प्रायिकणौचित्यानुवादेन पानमुपादीयते । अभ्यवहार एव तु निषिध्यते । यथा च भक्ष्याभक्ष्यप्रकरणमेतत् । भक्षणं चाभ्यवहारमात्रं तस्य विशेषाः पानखादनचर्वणादयः ।गन्धस्य
पुनरनाश्रयस्याप्युपलब्धेर्न ततो द्रव्यसद्भावावगमः । दूरस्थेऽपि कर्पूरादौ गन्ध उपलभ्यते । १५ सूक्ष्मद्रव्यावयवावगमकल्पनायां द्रव्यस्य परिमाणावयवः स्यात् । यत्र तु संसृष्टयोरेकी
भावो न चान्यस्तत्प्रत्ययो न, न तत्र केवलाश्रयौ विधिप्रतिषेधौ प्रवर्तितुमर्हतः । यथा क्षीरं पातव्यमिति संमिश्रितयोः क्षीरोदकयोः पीतयोर्न क्षीरं भवति नोदकं द्रव्यान्तरत्वात्। अन्यद्धि तत्र रूपमन्यश्च रसोसंस्थानादितत्प्रत्ययहेतुरस्तीतिद्रव्यान्तरं तत् ।
___ यद्येवं मद्योदके सह पीते यदि भवेतां तदा मद्यपानप्रायश्चित्तं न प्राप्नोति । द्रव्या२० न्तरत्वात् । नैष दोषः अभिभवति रसान्तराणि मद्यं तिक्तरसवत् । ततो रसप्रत्यभिज्ञाना
द्भवत्येव तत्प्रायश्चित्तम् । यत्र तु बहूदकं स्वल्पं मद्यादि तत्र संसर्गप्रायश्चित्तमपि निपुणमेकादशे निरूपयिष्यामः । तस्मात्केवलाश्रयः प्रतिषेध आस्कन्देदपि संसर्गम् । यथा माषा न भोक्तव्या इति मिश्रा अपि न युज्यन्ते । संसर्गाश्रयस्तु
केन हेतुनाऽमंसृष्टे वर्तेत । गङ्गायमुनयोः संगमाज्जलमानयत्युक्ते न केवलाया गङ्गाया २५ आनयति न यमुनायाः । समाचार एवेति चेत्समाचार एवोदाहर्तव्यः ।
न चास्योपदिशेद्धर्मम् । ननु च न शूद्राये 'त्यविशेषेण दृष्टादृष्टविषयमतिदानप्रतिषेधाद्धर्मोपदेशनिषेधोऽपि सिद्ध एव । सत्यम् । पुनर्वचनं शेषार्थम् । तत:
१फ-चक्षुषः । २फ-सुपक । ३ फ-सुरापानपानोपत्ति ।
For Private And Personal Use Only