________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः ।
न दोषः । भावः अन्तर्हृदयाभिप्रायः यत्र मनो न परितुष्यति । शब्ददुष्टे वा एतगृहादौ तत्रापि नैवं भावप्रसादो भवति ॥ ६५ ॥
उपानहौ च वासश्च धृतमन्यैर्न धारयेत् ॥ उपवीतमलङ्कारं स्रजं करकमेव च ॥ ६६ ॥
पित्रादिभ्योऽन्यैर्धृतं न धारयेत् । 'निर्णिज्यशक्ताविति' गौतमः ( अ. ९.सू. ७) । करकः कमण्डलुस्तस्य पित्रादिघृतस्यापि धारणं समाचारविरुद्धं संबन्धिरूपो ऽसाविष्यते । यस्यैव संबन्धी तस्यैव शुचिर्नान्यस्य । अलङ्कारो दन्तवलयादिः करकादिभिरल्पार्थैः साहचर्यात् । मणिमुक्तादेस्तु न निषेध इति केचित् ॥ ६६ ॥ नाविनीतैर्व्रजेद्धर्यैर्न च क्षुधाधिपीडितैः ॥
न भिन्नशृङ्गाक्षिखुरैर्न वालधिविरूपितैः ॥ ६७ ॥
अविनीता अदान्ता गावोऽश्वाश्वतरादयः । धुर्या धुरं वहन्ति युज्यंते । गन्त्र्यादेरुपलक्षणम् । चग्रहणं अनियुक्तैरपि धुरि केवलैरदान्तैः । अविनीता अदान्ताः गमनं नेष्यते । भग्नं शृङ्गं अनडुहः तस्यैव शृङ्गसंभवो नाश्वादेः । वालधिः पुच्छस्तेन विरूपिताः छिन्नपुच्छादयः । तादृशेन न यायात् । आरोहणमेव स्मृत्यन्तरे प्रसिद्धम् ॥६७॥ विनीतैस्तु व्रजेन्नित्यमाशुगैर्लक्षणान्वितैः ॥
1
वर्णरूपोपसंपन्नैः प्रतोदेनातुदन्भृशम् ।। ६८ ।।
३२७
*बालातपः प्रेतधूमो वर्ज्यं भिन्नं तथाऽऽसनम् ॥
न च्छिन्द्यान्नखरोमाणि दन्तैर्नोत्पाटयेन्नखान् ॥ ६९ ॥
१०
1
दृप्यमाना अपि केचिद्विनयं न संगृह्णन्ति तदर्थमाह । विनीतैरिति । सुशिक्षितैराशुगैः क्षिप्रगामिभिर्लक्षणान्वितैः प्रशस्तावर्तादियुक्तैर्न शून्यमस्तकादिभिः । वर्णरूपयुक्तैः शोभनेन वर्णेन कर्णशोभादिना रूपेण संस्थानविशेषेण । शोभनत्वं च लक्षणविद्यातो ज्ञातव्यं । भृशमक्षिपन् अपीडयन् पुनः पुनः प्रतोदेन अङ्कुशादिना अत्यंत २० उद्वेक्ष्यमाणा विघटयन्ति ॥ ६८ ॥
1
For Private And Personal Use Only
१५
प्रथमोदिते सवितरि मुहूर्तत्रयं बालातपव्यपदेशः । प्रेतधूमो दह्यमानस्य शवस्य यः । आसनं छिन्नं छिद्रितं भग्नं एतद्वर्ज्यम् । नखानि रोमाणि च न २५ च्छिन्द्यात्स्वयं व्यसनेन अतिप्रवृद्धानि तु नापितेन कारयेत् । दन्तैश्च नखानोस्पाटयेत् प्रवृद्धानपि ।
१' निर्णितमशक्तौ ' इति मुद्रतगौतमीये पाठः । २ फ- सम्बन्धिः । ३ र-मंत्राय । ४ र क्षिप्रगादिर्लक्षणाश्रीकामो वर्जयेन्नित्यं मृन्मेये चैव भोजनम् ॥