________________
Shri Mahavir Jain Aradhana Kendra
५
३२६
मेधातिथिभाष्यसमलंकृता ।
[ चतुर्थः
एव सूर्ये न भुञ्जीत । प्रहरे अतीते कृशानां पूर्वाह्णे इतरेषां मध्यान्हे | नातिसायं अस्त समयमये न भुञ्जीत । न सायं भुञ्जन्प्रातराशितस्तृप्तस्तस्मात्साकांक्षम शितव्यं कालद्वयेऽपि । तदुक्तम् “सायं प्रातर्मनुष्याणामशनं देवनिर्मितमूति" इति । यदि तु प्रातस्तृप्तः स्यात्सायं न भुञ्जीत । अथवैवं व्याख्यायते । न सायं प्रातराशितः स्यात् उभयो रन्नकालयोर्न तृप्येत् । तथा च याज्ञवल्क्यः सायमीषद्भोजनमाह ॥ ६२ ॥
www. kobatirth.org
१५
Acharya Shri Kailassagarsuri Gyanmandir
1
वृथाचेष्टा दृष्टादृष्टयोर्व्यापारयोरनुपकारः । यथा इतर देशादिवार्ता परत्वम् । संहतौ पाणी अञ्जलिः तेनोदकं न पिबेत् । वारिग्रहणात् क्षीरादीनामप्रतिषेधः । न उत्सङ्गे १० भक्ष्या धानाशष्कुल्यादयस्तानुत्सङ्ग ऊर्वोरुपरि न भक्षयेत् । भक्ष्यग्रहणात्फलानामपि प्रतिषेधः । सर्वत्वोदनादेस्तु निरुपसेचनीयस्यानदनीयत्वादुत्सङ्गे प्राप्तिरेव नास्ति । कुतूहलं असति प्रयोजने किमेतत्स्यादिति निश्चये अत्यर्थमुत्कलिका । न जातु कदाचित् ॥ ६३ ॥
२५
न कुर्वीत वृथाचेष्टां न वार्यज्ञ्जलिना पिबेत् ॥
नोत्सङ्गे भक्षयेद्भक्ष्यान्न जातु स्यात्कुतूहली ।। ६२ ॥
न नृत्येनैव गायेच्च न वादित्राणि वादयेत् ॥ नास्फोटयेन्न च क्ष्वेडेन्न च रक्तो विरावयेत् ॥ ६४॥
नर्तनं गात्रविक्षेपविशेषः लोकप्रसिद्ध एव । गायनं पड्जादिस्वरतः शब्दस्य करणम् लौकिकस्य चायं प्रतिषेधो न वैदिकस्य विहितत्वात् । वादित्राणि वीणावंशमृदङ्गादीनि तेषां स्वयं कर्तृकं वादनं प्रतिषिध्यते । वादकैस्तु वाद्यमानानामयं प्रतिषेधो न । न हि ण्यन्तादयं णिजन्त इति प्रमाणमस्ति । आस्फोटनं करमर्दास्फोटनादि पाणिना भूमौ' बहुनिर्घातः २० स शब्दः । क्ष्वेडेति अव्यक्तं दन्तैः शब्दकरणं क्ष्वेडनिकेति प्रसिद्धा । वल्गनं अन्यो रागी परितुष्ट्य न विरोधयेत् विरोधं न कुर्यात् । पीडिते न निषेधः घञन्ताण्णिच् कर्तव्यः ॥ ६४ ॥
न पादौ धावयेत्कांस्ये कदाचिदपि भाजने ॥
न भिन्नभाण्डे भुञ्जीत न भावप्रतिदूषिते ।। ६५ ।।
1
कांस्ये भाजने पादौ न प्रक्षालयेत् । भिन्नभाण्डे एकदेशभिन्नेऽपि । सर्वभिन्नेष्वर्थत एव प्रतिषेधः । पत्रपुटकादीनां तु भिन्नभाण्डाव्यवहारात् छिद्रितानामपि
१ ण - दूर । २ फ- सोदनादे । ३ फ-न नृत्येदथवा गायेन्न । ४ र ण - भूमि बहुनिर्घातः । ५ अ-क-ड- रोगी । ६ - परिमुष्ये ।
For Private And Personal Use Only