SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। ३२५. पुंवत्सनिवारणे न निषेधः । इंद्रायुधं शक्रधनुर्विज्ञानच्छायेति या काश्मीरेषु कथ्यते । दिवीत्यनुवादः । केचित्तु पर्वतादिस्थस्य दर्शने न दोष इत्याहुस्तदर्थं दिवीति ॥ ५९॥ नाधार्मिके वसेद्रामे न व्याधिबहुले भृशम् ॥ नैकः प्रपद्येतावानं न चिरं पर्वते वसेत् ॥ ६० ॥ अधार्मिकाः पातकोपपातकिनो यत्र बाहुल्येन वसन्ति स ग्रामस्तत्संबन्धादधार्मिक ५ इत्युच्यते तत्र न वसेत् । ग्रामग्रहणं निवासदेशोपलक्षणार्थम् । तेन नगरेऽपि प्रतिषेधः। व्याधिबहुलोऽनपो देशो व्याधिबहले जाङ्गलदेशे नः वसेत् । यत्र दैवदोषाध्यायः प्रवृत्तास्तं देशं त्यजेत् । एकः असहायो नाध्वानं प्रपद्येत ॥ ६ ॥ न शूद्रराज्ये निवसेनाधार्मिकजनाहते ॥ न पाषण्डिगणाक्रान्ते नोपसृष्टेऽन्त्यजेभिः ॥ ६१ ॥ १० नृपतिजनपदैश्वर्यं राज्यं । यो जनपदः शूद्रवशवः तत्र न वसेत् । मन्त्रिसेनापतिदण्डकारिकाद्याः सप्त प्रकृतयो राज्यम् । यत्र सर्वाः शूद्रजातीयाः तत्र निवासनिषेधोऽयम् । __ननु च " नाधार्मिके वसेत् " इत्यनेनैव तत्सिद्धमधार्मिकजनावृत इति । नैष दोषः । पूर्वप्रतिषेधो यत्र ते निवसन्ति । अयं पुनरन्यत्रापि निवासतोऽन्यत्र सन्निहिता यदि भवन्ति तथापि तत्र प्रदेशे न वसितव्यम् । तथा चावृतग्रहणमत्र यः प्रदेश एतै- १५ रावृतो न तत्र स्थातव्यम् । एवं पाखण्डिजनैर्य आक्रान्तो देशः यद्यप्यधार्मिकास्ते वेदबाह्यत्वात्तथापि तेषां धर्मबुद्धिरिति भेदेन निर्देशः । अन्त्यैरुपसृष्टे संबद्धे । अथवा उपतप्ते उपसृष्टे यथा वाहीका म्लेच्छैः ॥ ६१ ॥ न भुञ्जीतोद्धृतस्नेहं नातिसौहित्यमाचरेत् ।। नातिप्रगे नातिसायं न सायं प्रातराशितः ॥ ६२ ॥ उपनीतः स्नेहो यस्य स नाशितव्यः । पिण्याकयूषमांसानि तस्य ऋतुर्पयुपितानां पयोविकाराणां प्रतिप्रसवं करिष्यति । तर्ककिलाटाद्यपेक्षयैव बहुवचनं साक्षाद्विकारो हि दध्येव । तन्मात्रप्रसवेऽभिप्रेते दधिग्रहणमेवाकरिष्यत् । तेनाविधानार्थः । न हि दध्नः पर्युषितत्वमस्ति तस्मादुदश्चित्तककिलाटादिकानां पयोविकारागां नायं प्रतिषेधः । नातिसौहित्यं तृप्तिं न कुर्यात् । तत्र कुर्भागः । एको ह्यन्नस्य अपरो हि द्रवस्योदकादेः २६ अपरो दोषसंचरणार्थ इत्येवं भोक्तव्यमिति ने तत्कार्यम् । अतिप्रगे प्राहे प्रथमोदित १र-ऋतु । २ र-ड-तत्र । ३ र-ण-तत्र । ४ फ-द्रुतस्य ५ र-ण-इति च तत्कायें । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy