SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३२४ १० www. kobatirth.org मेधातिथिभाष्यसमलंकृता । [ चतुर्थ: " चत्वार्येव तु 1 कर्माणि सन्ध्याकाले तु वर्जयेत् । आहारं मैथुनं निद्रां तथा संपाठमेव च ॥" न चैव प्रलिखेत्प्रकर्षेण लेखनं विदारणं भूमेर्निषिध्यते । न तु वर्तिकादिनाऽक्षरविन्यासः । नात्मनोपहरेत्स्रजं ग्रथितानि पुष्पाणि स्रक् तां स्वयं कण्ठे शिरसि वा प्रधृता म्लानतया गुरुत्वेन वाऽऽर्त्मनो न व्यपनयेत् । अर्थादन्येन पनयेदित्युक्तं भवति । सर्व एवायं सन्ध्यायां विधिरिति केचित् ॥ १५ ॥ Acharya Shri Kailassagarsuri Gyanmandir नाप्सु सूत्रं पुरीषं वा ष्ठीवने वा समुत्सृजेत् ॥ अमेध्यलिप्तमन्यद्वा लोहितं वा विषाणि वा ।। ५६ ॥ लोहितं रुधिरम् । विषाणीति बहुवचनं कृत्रिमाकृत्रिमभेदेन स्थावरजङ्गमभेदेन रागादिप्रकारभेदेन वा ॥ ५६ ॥ *नैकः शून्यगृहे स्वप्यान्न श्रेयांसं प्रबोधयेत् ॥ नोदक्ययाऽभिभाषेत यज्ञं गच्छेन्न चाहृतः ॥ ५७ ॥ शून्यं गृहं यत्र न कश्चित्प्रतिवसति । न श्रेयांसं कनीयान्वृत्तादिभिर्ज्येष्ठमिर्द ते युक्तमिदमयुक्तमिति हेतूपदेशादिना न प्रबोधयेत् । उदक्या रजस्वला तया सह संभाषणं न कुर्यात् । यज्ञं गच्छेन्न चावृतः यज्ञभूमिमनिमन्त्रितो न गच्छेत् " दर्शनाय १५ तु कामम् " इति गौतम : ( अ. ९ सू. १५ ) । अतो यज्ञे भोजनादिप्रतिषेधोऽयमवृतस्य ॥ ५७ ॥ अग्न्यगारे गवां गोष्ठे ब्राह्मणानां च सन्निधौ ॥ स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् ॥ १८ ॥ गोष्ठशब्दोऽयं निवासवचनः समासप्रतिरूपकालः शब्दान्तरं ब्राह्मणानामिति २० बहुवचनं विवक्षितम् । पाणिग्रहणं वाहूपलक्षणार्थम् । भोजने आत्मकर्तके ॥ ५८ ॥ न वारयेद्गां धयन्तीं न चाचक्षीत कस्यचित् ॥ न दिवन्द्रायुधं दृष्ट्वा कस्यचिद्दर्शयेदुधः ।। ५९ ।। गामात्मीयां परकीयां वा पिबन्तीं अपः पयो वा न वारयेत् । न चान्यस्मै कथयेत् । प्राग्दोहकालादयं विधिः । दोहकाले तु प्रस्रवणं विहितम् । स्त्रीलिङ्गनिर्देशात् * [ एकः स्वादु न भुञ्जीत स्वार्थमेको न चिन्तयेत् ॥ एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ॥ १ ॥ ] १ ण - संपठमेव च । २ र-ण- आत्मना व्यपनयेत् । ३ र-ण-अनेन । ४ फ-नैकः सुप्याच्छून्यगेहे । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy