________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२२ मेधातिथिभाष्यसमलंकृता ।
[ चतुर्थः प्रतिषेधो भविष्यति " पर्वतमस्तक इति" सामान्येन च: इति प्रतिषेधः । पर्वतवासिनाममेहनप्रसङ्गः । वल्मीकः कृमिकृतो मृत्तिकासञ्चयः ॥ ४६॥
न ससत्वेषु गर्तेषु न गच्छन्नापि च स्थितः ॥ न नदीतीरमासाद्य न च पर्ततमस्तके ॥ ४७ ॥
न गच्छन्नापि च स्थितः । गच्छतस्तिष्ठतश्च प्रतिषेधादासीनस्याभ्यनुज्ञानम् । न चासने नद्यास्तीरे नदीजले न संसर्गशङ्का यत्र भवति तथाऽऽसन्नपर्वतस्य मस्तकं शृङ्गम् ॥ ४७ ॥
वाय्वग्निविप्रमादित्यमपः पश्यंस्तथैव गाः ।। न कंदाचन कुर्वीत विण्मूत्रस्य विसर्जनम् ॥ ४८ ॥
संमुखीनत्याद्वाय्वादीनामङ्गविप्रेक्षितेनापि न मूत्रयन्पश्येत् । वायोश्वारूपत्वाद्दर्शनं तत्प्रेरितवर्णलोष्ठादिभ्रमणादवसेयम् । वाक्यचक्रे त्वयं प्रतिषेधो विप्रयुक्तः । सर्वतो हि वायुर्वाति ॥ ४८॥
तिरस्कृत्योच्चरेत्काष्ठलोष्ठपत्रतृणादिना ॥ नियम्य प्रयतो वाचं संवीताङ्गोऽवगुण्ठितः ॥ ४९ ॥
तिरस्कृत्यांतर्धाय काष्ठादि तदुपरि मूत्रयेत् । आवरणं वा तिरस्कारः काष्ठादिभिभूमि छादयित्वोच्चरेत् । तृतीयान्तपाठस्तदा स्पष्टतरः । काष्ठे पत्रेण तृणेन वाऽभ्युच्चरेत् मूत्रं पुषिं चोत्सृजेत् । नियम्य वाचं प्रयतः लोष्ठैः अनुच्छिष्टः । सवीताङ्ग आच्छादितशरीरः । अवगुण्ठितः शिरः प्रावृत्य अन्यत्रोक्तं " कर्णस्थब्रह्मसूत्रेति" ॥ ४९॥
मूत्रोच्चारसमुत्सर्ग दिवा कुर्यादुदङ्मुखः ॥ दक्षिणाभिमुखो रात्रौ सन्ध्ययोश्च यथा दिवा ॥ ५० ॥ मूत्रोच्चारसमुत्सर्ग त्यागम् ॥ ५० ॥ छायायामन्धकारे वा रात्रावहानि वा द्विजः ॥ यथासुखमुखः कुर्यात्माणबाघभयेषु च ॥ ५१ ॥
छाया कुड्यकपाटादिभिः सूर्यरश्मीनामावरणम् । अन्धकारः मेघधूमिकास्वर्मानु ____ रात्रिभूतोज्योतिरन्तरायः । यथासुखमुखमस्येति । यया हि प्राङ्मुखं भवति तस्या
१ रण-न कथंचन । २ ख-वाय्वादीश्वीत्तादंगविप्रेक्षिते। ३ रण-स्थगयित्वा । ४ फ-परः । ५ फ-नियमो विधानं । ६ याज्ञवल्कीये आचारे १६ श्लोकः ७ फ-प्राणबाधाभयेषु च ।
For Private And Personal Use Only