________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२१
अध्यायः]
मनुस्मृतिः। नात्रैकाधिकरणता भुजेरवगम्यते । किंतर्हि भार्यया समानदेशता भोक्तुः समानकालता वा । अन्ये त्वन्यदुच्छिष्टमिति व्याचक्षते । भुक्तोज्झितमुच्छिष्टमेकस्यां तु पन्यां एकस्मिन् कार्ये सह भोजनम् । एवं तु व्याख्यायमाने शूद्रेण सह भोजनं प्रतिषिद्धं स्यात् प्रसिद्धिश्च त्यक्ता भवेत् । अस्य संस्पर्शादृच्छिष्टव्यवहारः सहभोजनेनापि तेष्वस्ति । केचित्तु समानदेशकालमेव भोननं प्रतिषिद्धं दृष्टार्थत्वादुपदेशस्येति । पुंसा स्वभावभेदात कश्चिद्बहुभोजिन्या न तुष्येत् अन्यः स्वल्पभोजिन्यामपि विश्रंभयतीति छद्मना वर्तते मम पुरतः स्वल्पमश्नाति इति ।
तथासदृशा एवमन्येऽपि नियमाः । नैनामीक्षेत चाश्नतीं पश्यतो हि भुञ्जाना विवृतास्यतया रूपविकारेण भर्ने न रोचे । क्षवथुः शिरस्थेन वायुना पूर्यमाणायां नासिकायाः शब्दस्तत्रापि वक्रवैकृत्यात् प्रीतिर्न स्यात् । जुम्भमाणाऽऽस्येन विलम्बित १० वायोरुच्छ्सनमङ्गप्रत्यङ्गप्रप्तारणं वा तदप्येवमेव यथासुखं चासीनां अनवग्रथितकेशी भूमौ निपतितगात्री वा ॥४३॥
नाञ्जयती स्वके नेत्रे न चाभ्यक्तामनाताम् ॥
न पश्येत्प्रसवन्ती च तेजाकामो द्विजोत्तमः ॥ ४४ ॥ परस्याञ्जयन्तीं शोभत एव अनावृतां अपावृतवसनां अवगुण्ठितामेव हि १५ विशेषेण स्पृहयंती निर्वसनाङ्गी निपुणतरं वक्ष्यमाणां न सर्वतः सर्वासु संस्थाना भवतीति निरम्बरा वेक्षणीया । तेजःकामः तेजः वर्णोज्ज्वलता उत्साहप्रयोगश्च ॥ ४४ ॥
नान्नमद्यादेकवासा न नग्नः स्नानमाचरेत् ॥
न मूत्रं पथि कुर्वीत न भस्मनि न गोबजे ॥४५॥ सत्यपि यज्ञोपवीते नित्यानुगतत्वात्तस्य अनाच्छादकत्वादुपनयनविभेदेनोपदेशात् २० एकवासा अन्योन्यछादकादि द्वितीयं वासो भोजनकाले स्यात् । न मूत्रम् । मूत्रग्रहणमत्रोत्सर्गस्योपलक्षणार्थम् । पथि रथ्यायाम् । गोबजे येन यत्र वा गावश्चरितुं व्रजन्ति ॥ ४५ ॥
* न फालकृष्टे न जले न चित्यां न च पर्वते ॥
न जीर्णदेवायतने न वल्मीके कदाचन ॥ ४६ चित्या अग्न्यर्थ इष्टकाकूटे पर्वतग्रहणं अरण्योद्यानोपलक्षणार्थम् । तथाहि विशेष
* [ उपेत्य स्नातको विद्वान्नेक्षेन्नमा परस्त्रियम् ॥
सरहस्यं च संवादं परस्त्रीषु विवर्जयेत् ॥१॥] १ फ-भुक्त्वो। २ फ-प्रतिषिद्धी । ३ रण-तदस्तिः ।
For Private And Personal Use Only