________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विषयानुक्रमणिका।
[ दशमः
३६ ८११
अथ सैरन्ध्रादयस्तेषां जीविका च माधूकस्तत्कर्म च कैवर्तः सैरन्ध्रादय आयोगबीजः कारावरादयः पाण्डुसोपाकादयः सोपाकान्त्यावसायिनी संकरजातिज्ञानहेतवः द्विजधर्मिणः षट शूद्रसधर्मिपरिगणनम् अनन्तरजा उत्कर्षगा इति पौण्ड्रकादीनां वृषलीभवनहेतुः दस्युपरिगणनम् अपसदापध्वंसजयोःकर्म सूतादिकर्मोपक्रमः निषादादीनां कर्माणि भाण्डवाहनादीनि वेणादीनाम् बहिनामात् निवासनीयपरिगणनम् चण्डालस्य वस्त्राभरणादीनि चण्डालादिभिः सह कार्यकरणं नेति चण्डालादीनां मिथो व्यवहरणम् चण्डालादिभ्योऽनं देयम् चण्डालादीनां रात्रिप्रचारो निषेध्यः राजशासनचिन्हधारणे चण्डाला अबान्धवं शवं निर्हरेयुः नृपाज्ञया वध्यान् चण्डाला हन्युः कलुषयोनिजविभावनकल्पः वर्णदूषकोद्भवे राष्टहानिः वर्णवाह्यानां स्वर्गप्राप्तिसाधनकथनम् अहिंसादिमनुष्यसाधारणो धर्मः | बीजक्षत्रप्राधान्योपक्रमः निकृष्टजातीयस्योत्कृष्टजातीयभवनकल्पः शूद्रो ब्राह्मणतामेतीतिवादः प्रतिलोमेषु क्षेत्रप्राधान्यं नेति अनार्यजोऽनार्य एवेति निश्चयः पाराशवचण्डालावसंस्कायौँ आर्यादार्यायां जातः संस्कार्यः बीजक्षेत्रप्राधान्योपसंहारः
श्लो. पृ.
श्लो. पृ. ३२ ८१० बीजप्रशंसा
७२ ८१८ ३३ ८१० आर्योऽनार्यकर्माऽनार्यः
७: ८१९ अध्यापनादिकोपक्रमः
७४ ८१९ ३५ ८१० | अध्यपनादीनि षट् ब्राह्मणस्य ७५ ८१९ विप्रजीविकाप्रयोजनानि त्रीणि
७६ ८१९ क्षत्रविशोरध्ययनादीनि
७७ ८२० | क्षत्रविट्जीविकाकर्मसंग्रहः
७९ ८२० | ब्रह्मक्षत्रविशां श्रेष्ठवृत्तिपरिगणनम् ८० ८२० ४१ ८१२ | स्वेनाजीवन् विप्रः क्रमेण स्वानन्तरवृत्तिभिः ८२ ८२० ४१ ८१२ ब्रह्मक्षत्राभ्यां कृषिर्वर्जनायेति
८३ ८२१ ४२ ८१२ कृषिवर्जने हेतुः ।
८४ ८२१ ४३ ८१३ इमानि ब्राह्मणो विक्रीणीत
८६ ८२२ ४५ ८१३ विक्रयप्रतिषिद्धसंग्रहः
८८ ८२२ ४६ ८१३
ब्रह्मक्षत्राभ्यां नील्यादीनि न विक्रयाणि ४७ ८१३ | तिलविक्रये
९. ८२३ ४८ ८१४ मांसादिविक्रये दोषः
९२ ८२४ ४९ ८१४ कामतो वैश्यवृत्त्या जीवने
९३ ८२४ ५१ ८१४ विक्रये प्रकृतिविनिमयारेणि
९४ ८२४ ५२ ८१४
क्षत्रियादिायसी वृत्तिं नाश्रयेत् ५३ ८१४
ब्राह्मणवृत्त्या जीवन्तमब्राह्मणं विप्रवासयेत् ९६ ८२५ ५३ ८१४
स्वेनाजीवन् वैश्यः शूद्रवृत्या १८ ८२५ ५४ ८१४ शक्तिमानस्ववृत्त्या निवर्तेत
९८ ८२५ ५४ ८१४ आपनः शूद्रः शिल्पै वत्
१०० ८२५ ५५ ८१५ सर्वतः प्रतिग्रहकालः
१०१ ८२६ सर्वतःसीदने सर्वतः प्रतिगृहायात् १०१ ८२६ ५५ ८१५ ५६ ८१५
असत्प्रतिग्रहो वैश्यवृत्तेरपि हीनतर इति १०१ ८२६ ५७ ८१५ आपदि सर्वतः प्रतिग्रहः
१०३ ८२६ ६१ ८१५
जीवितात्यये यतस्ततोऽन्नप्रतिग्रहः १०४ ८२६ ६२ ८१६ यतस्ततः प्रतिग्रहसमर्थनम्
१०८ ८२७ ६३ ८१६
याजनाध्यापनाभ्यां प्रतिग्रहः प्रत्यवर इति १०९ ८२७ ६४ ८१६ प्रतिग्रहप्रत्यवरत्वे हेतुः
११० ८२७ ६४ ८१७ याजनाध्यापनप्रतिग्रहैनोनिबर्हकसंग्रहः १११ ८२७ ६५ ८१७ प्रतिग्रहात् शिल: श्रेयानिति ११२ ८२८ ६७ ८१७ राजप्रतिग्रहनिमित्तानि
११३ ८२८ ६७ ८१७ एषु पूर्वपूर्वमदोषवत्
११४ ८२८ ६८ ८१८ धा वित्तागमाः सप्त
११५ ८२८ ६९ ८१८ विद्यादयो दशजीविकाहेतवः
११६ ८२९ ७० ८१८
ब्रह्मक्षत्राभ्यां वृद्धिर्न ग्राह्या ११७ ८२९
८२४
For Private And Personal Use Only