________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्याय ।]
विषयानुक्रमणिका।
WWW.
श्लो. पृ.
श्लो. पृ. परात्मपीडनव्यसनविचारः
२९९ ७९२ रणप्रायणं तत्प्राक्कृत्यं च । ३२३ ७९६ कार्यारम्भस्वरूपम्
२९९ ७९२ स्वराष्ट्रीया भृत्या नियोक्तव्या इति ३२४ ७९६ पुनः पुनः कार्यारम्भप्रशंसा ३०० ७९२ राजकर्मोपसंहारः
३२५ ७९६ राजा हि युगमुच्यते ३०१ ७९२ विट्शूद्रकर्मोपक्रमः
३२५ ७९६ अनभ्युत्थायी राजा कलिः
३०२ ७९३ वैश्यः पाल्यवार्तायुक्तः स्यात् इन्द्रादिवृत्तं चरेत्
३०३ ७९३ विशे प्रजापतिना पशवो दत्ता इति ३२७ ७९६ लोकपालवत्तव्रतोपदेशः
३०८ ७९३ पाशुपाल्यं वैश्यस्यैव चन्द्राग्न्योवृत्तम् ३१० ७९४ मणिमुक्काद्यर्घबलाबलं ज्ञेयम्
३२९ ७९७ लोकपालवृत्तेन खपरराष्ट्रनिग्रहः ३१२ ७९४ मानयोगादीनि ज्ञेयानि
३३० ७९७ आपद्यपि ब्राह्मणान्न कोपयेत् ३१३ ७९४ सारासारादीनि ज्ञेयानि
३३१ ७९८ ब्राह्मणातिक्रमत्यागहेतवः ३१६ ७९४ | स्थानयोगादीनि ज्ञेयानि
३३२ ७९८ ब्रह्मैव क्षत्रसंनियन्त ३२० ७९५ द्रव्यवृद्धौ धर्मेण यतेत
३३३ ७९८ ब्रझसंभूतं क्षत्रमिति ३२० ७९५ शूद्रधर्मः
३३४ ७९८ ब्रह्मक्षत्रं संपृक्तं वर्धत इतेि ३२२ ७९५ शुश्रूषाः
३३४ ७९८ दण्डधनविनियोगकथनम् ३२३ ७९६ ब्राह्मणाद्याश्रयफलम्
३३५ ७९८ दशमोऽध्यायः ॥१०॥ त्रैवर्णिका अध्ययनेऽधिकारिणः
१ ७९९ | अनन्तरजाता सदृशजातीया न तु ब्राह्मणः प्रवक्ता नेतराविति १ ७९९ तज्जातीया इति
६८०४ वेद एव शास्त्रम्
१ ७९९ आनुलोम्ये मातृतः प्रातिलोम्य पितृतः ६८०४ उपदिष्टकारी प्रवक्ता स्यात्
येकान्तरजातिपरिगणनम्
८ ८०५ वर्णानां ब्राह्मणः शासितेति
अम्बष्ठादयोऽपसदाः
१० ८०५ ब्राह्मणः शासितेति समर्थनम् ३ ८०० सूतादयः प्रतिलोमजाः
१२ ८०५ वर्णजातिविवेकोपक्रमः
४ ८०० अनुलोमसमौ क्षत-वैदेहको
१३ ८०६ चत्वारो वर्णा इति संख्यानियमनम्
चण्डाल एकः प्रतिलोमेऽस्पृश्यः १३ ८०६ त्रयो द्विजातय इति
अनन्तरशब्दार्थः
१४ ८०६ चतुर्थ एकजातिरिति
आवृतादयः
१५ ८०६ वर्णजातिमीमांसनम् ५८.१ प्रतिलोमापसदाः
१७ ८०६ जातिलक्षणमीमांसा ५ १०१ श्वपाकादयः
१९ ८०६ सवर्णोद्वाहजातास्तत्तज्जातीया इति ५ ८०१
व्रात्त्य-व्रात्त्यजपरिगणनम्
२३ ८०७ सजातीयात्सजातीयायां जातः सजातीय इति०५ ८०२ वर्णसंकरहेतवः जातिसमर्थने न्यायाश्रयः
५ ८०२ संकीर्णयोनि-व्यतिषङ्गजपरिगणनम् २७ ८०८ सर्वस्यैव संज्ञाविशेषो विद्यत इति
सूतादयः सदृशासु स्वसमानजातीयानिति २७ ८०८ सर्वविशेषाभावे कुतः सामान्यमिति
प्रतिलोमानुलोमेषु द्विजत्वनिर्णयः ૨૮ ૮૦૮ अपध्वंसजधर्ममीमांसा ५ ८०३ बाह्या जातयः ।।
३० ८०९ क्षत्रियस्य तु मातृजातीयत्वमेवेति ५८०३ | बाह्या जातयः प्रतिलोमजाः
३१ ८०९ लिङ्गदर्शनप्रामाण्यसमर्थनम्
५ ८०४ । पञ्चमवर्णाभावात् पञ्चदशसु वर्णत्वमुपचारात् ३१ ८१०
८००
०
०००
०
२४ ८०७
تم
که
For Private And Personal Use Only