________________
Shri Mahavir Jain Aradhana Kendra
अध्यायः ]
वैश्येभ्यः कराहरणम् व्यवहारिकराहरणकल्पः शूद्रेभ्यः करो न ग्राह्य इति जीविका क्षत्रविशौ शूद्रः सेवेत शूद्रस्य विशुश्रूषणे
विप्रसेवा मुख्यः शूद्रधर्मः
नवैते स्नातकाः दानविध्युपक्रमः दानं स्नातकेभ्यो देयम् सदक्षिणान्नदानार्हाः बहिर्वेदिदानार्हाः
राज्ञा यथार्थे विद्वभ्यो देयम्
रतिकामो न सान्तानिक इति
यथाशक्तिदानफलम्
सोमयागाधिकारी पुनः सोमयागे
धर्मप्रतिरूपकस्वरूपम् भृत्त्योपरोधे नौर्ध्वदेहिककरणे
यज्ञे एकाङ्गसंपत्तौ वैश्याद्दव्यमाहरेत् यज्ञियद्रव्याहरणाईसंग्रहः
आदाननित्यादपहरेत् आत्मकुटुम्बावसादेऽपरादपहर्तव्यमिति अवसादेऽपहृतमाख्यातव्यमिति असाधुभ्योऽर्थमादाय साधुभ्यो देयम् गुणवद्भयो नापहर्तव्यमिति
अवसीदतो ब्राह्मणस्य वृत्तिः प्रकल्प्या यज्ञार्थं शूद्रं न भिक्षेत
यज्ञभिक्षितस्य कार्यान्तरनियोगे दोषः देवब्राह्मणस्वापहारे
वैश्वानरीं निर्वपेत्
अनापद्यापत्कल्पाश्रयणे दोषः विधिप्रतिनिधिकारणम्
शक्तस्यानुकल्पो नेति निमित्तेऽभिचारो न दोषाय अपकारिणः स्वयंशिष्यादिति
www.kobatirth.org
विषयानुक्रमणिका ।
श्लो. पृ.
११९ ८२९ | शुश्रूषोत्रृत्तिप्रकल्पनकल्पः
१२० ८३० मन्त्रवर्ज्ये सद्वृत्तानुष्ठानं शूद्रस्य
१२० ८३०
१२१ ८३०
१२२ ८३० सद्वृत्ताचारफलम्
१२३ ८३० | चातुर्वण्यधर्मोपसंहारः
एकादशोऽध्यायः ॥ ११ ॥
१२७ ८३१
| देवतार्चनगुरुब्राह्मणनमस्कारादि सद्वृत्तम् १२७ ८३२
१२८ ८३३
१३१ ८३२
Acharya Shri Kailassagarsuri Gyanmandir
२ ८३३ द्विजः स्ववीर्येणानिगृह्णीयात्
२ ८३३ । स्ववीर्येणापदं हरेत्
२ ८३३ मैत्रो ब्राह्मण इति
३ ८३३ अग्निहोत्रं नैते जुहुयुः
४ ८३४
३ ८३३ | वैतानकुशले होता स्यात् अनाहिताग्निविषये
अत्पदक्षिणो न यजेत
नाल्पधनो यजेदिति
५ ८३४
६ ८३४
७८३४
८ ८३५ ९ ८३५ वृषलाग्न्युपसेवी
१० ८३५ प्रायश्चित्तनिमित्त संग्रहः
अन्यपवेधप्रायश्चित्तम्
शूद्रादर्थमधिगम्याग्निहोत्रे दोषः
११ ८३५ विहिताकरणात्प्रतिषिद्धसेवनाच्च
१४ ८३६
१५ ८३६
१६ ८३६
२८ ८३९ महापातकानि
२९ ८३९ ब्रह्महत्यासमानि ३० ८३९ | सुरापानसमानि
नित्याऽकरणे प्रत्यवाय मीमांसनम् उभयथा प्रायश्चित्तमिति
अकामतः कृतं वेदाभ्यासेन शुध्यति १७ ८३७ प्रायश्चित्तानि निमित्तमात्रपर्यवसायीनि उत १८८३७
कार्यपर्यन्तान १९८३७ | अकामतो लघु कामतो गरीय इति २२ ८३७ | अकृतप्रायश्चित्तैर्न संसृज्यादिति २४ ८३८ जन्मान्तरितं पापं लिङ्गानुमेयम् २५ ८३८ | जन्मान्तरितपापचिह्वोदाहारः २६ ८३८ पापविशेषा द्विकृताकृतयो जायन्ते २७८३८ प्रायश्चित्तप्रयोजनम्
३१ ८३९ | सुवर्णस्तेय समानि
३१ ८३९ | गुरुतल्पसमानि
For Private And Personal Use Only
३१
श्लो. पृ.
१२४ ८३०
३२ ८३९
३४ ८४०
३५ ८४०
३६ ८४०
३७ ८४०
३८ ८४१
३९ ८४१
४० ८४१
४१ ८४१
४२ ८४१
४३ ८४२
४४ ८४२
४४ ८४२
४४ ८४२
४५ ८४३
४६ ८४४
૪૬ ૮૪૪
४६ ८४४
४७ ८४५
४७ ८४५
५० ८४५
५२ ८४६
५३ ८४६
५४ ८४६
५५ ८४६
५६ ८४७
५७ ८४७
५७ ८४७