________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः] मनुस्मृतिः।
३१७ ब्राह्मणादिभ्यः प्रतिग्रहः प्रतिषिध्यते । तत्र सर्वस्मृतिविरोधः स्यात् । स्मृत्यन्तरे हि “पठ्यते " आददीत प्रशस्तद्विनातिभ्यः शुश्रूषोश्च शूद्रादपक्वान्नमिति " । प्रतिषेधेऽपि ." न राज्ञः प्रतिगृह्णीयादिति " राजशब्दो जनपदेश्वरवचन एव । किंच न क्षत्रियस्य तत्र प्रतिषेधः “ अराजन्यप्रसूतित " इति वचनात् । अत एव न क्षत्रियनातीयात्तत्र तन्निषेधस्तथा सत्यराजन्यप्रसूतित इति न वक्तव्यं स्यात् । न ह्यराजन्यप्रसूतितः क्षत्रिया ५ भवन्ति । तेनेयमत्र व्यवस्था । क्षत्रियाद्राज्ञो यथाशास्त्रवर्तिनः प्रतिग्रहः कर्तव्यः । अन्यस्मात्पुनर्नरकैकविंशत्या योगः।
याज्यान्तेवासिनोः धनापेक्षा षष्ठी । तसंतो वा पठितव्यः । क्रियानिमित्तत्वादेतयोः शब्दयोर्याजनाध्यापनाभ्यां जीवेदित्युक्तं भवति । अन्ये त्वाहुरन्येषां उपपातकप्राप्तिश्चौर्यादीनां चोपायानां निषिद्धत्वात् । ईश्वरमाराध्य जीवेत्प्रीतिदायेन स्वस्तिवाचनकेन १० वा । न चायं सेवकः । सा वृत्तिनिषिद्धा । एवं कृतोपकारादयानयन्नपि याज्यादाददीत वृत्तेऽपि संबन्धे कृत्यो वर्तत इति ।
संसदिन्निति । पित्रादिधने सति न कर्तव्यम् । तदुक्तम् “ न कल्पमानेष्वर्थेषु ॥ तस्यैवायमनुवादः । न चायमापद्धर्मः । न ह्यवसाद आपत् । किंतर्हि आर्नितधनाभावः । आपत्तु विहितोपायाभावो धनक्षयश्च । सत्यपि धान्यधनवत्वे अन्नपरिक्षये दुर्भिक्षादा- १५ वातिथ्यसन्निहितान्नता झुत्पीडितस्यापत् । अक्षुधितस्यापि धनाभावादवसाद इत्येष एतयोर्विशेषः । न त्वन्यतः स्वल्पधनान्नानुपकार्यात गृह्णीयात् ॥ ३३ ॥
न सीदेत्स्नातको विप्रः क्षुधा शक्तः कथंचन ॥
न जीर्णमलवद्वासा भवेच्च विभवे सति ॥ ३४ ॥ यदि च कुतश्चिद्धनार्थायापाराध्याहन्येत न तदैवापद्धर्मानाश्रयेत् । किंतर्हि पुन- २० रुत्पद्यते तदुक्तम् “आमृत्योः श्रियमन्विच्छेदिति"(अ. ४ श्लो.१३७)अतश्च यदि कथंचित् कृषतो वर्षाद्यर्भावेन सस्यनाशो भवेन्नेयता त्यागेन सहसैव परपिण्डोपजीवनायाश्चापरेण भवितव्यम् । सत्यां युक्तौ जीर्णमेलिने च वाससी धनविभवे सति नेष्यते ॥ ३४ ॥
कृप्तकेशनखश्मश्रुर्दान्तः शुक्लाम्बरः शुचिः॥
स्वाध्याये चैव युक्तः स्यानित्यमात्महितेषु च ।। ३५॥ २५ कल्पनं छेदनम् दन्तवासस । इत्येतदपेक्षं चैतत्कल्पनं नियमतः । अत एव
१ अ. ४ श्लो. ८४ । २ रण-धर्मापेक्षा । ३ ख-न कल्प्यमानेषु । ४ फ-न क्षुत्पीडितस्यापत् '५रण-कुर्यात् । फ-अनुपकुर्यात् । ६ रफ-न । ७ ख-न तदुक्तम् । ८ ख-सस्याभाषेन । ९ फ-जीणें ।
For Private And Personal Use Only