________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः । पाखण्डिनो बाह्यलिगिनो रक्तपटनग्नचरकादयः । विकर्मस्था अत्रानापदि ये वर्णान्तरवृत्त्या जीवन्ति यथा ब्राह्मणः क्षत्रवृत्त्या क्षत्रियो वैश्यवृत्त्यादि । वैडालबातिका दाम्भिकाः । ये च लोकावर्जनार्थ अग्निहोत्राद्यनुतिष्ठन्ति । इति गृहादि लिप्सामह इति न शास्त्रचोदितत्वेन स्वधर्मतया । शठा थेपामन्यत् त्दृदयेऽन्यद्वाचि उपकारं कस्यचित्प्रतिज्ञाय कर्तव्यतया अवधीरयन्ति न कुर्वन्ति । हैतुका नास्तिका नास्ति परलोको नास्ति दत्तं नास्ति हुतं इत्येवं स्थितप्रज्ञाः । बकवृत्तयः दाम्भिका एव ईपढ़ेदभिन्नाः । भेदः परस्परं दर्शयिष्यते । वामात्रेणापि तिष्ठतु तावदासनादिदानं पूनापूर्वक स्वागतमास्यतामत्रेत्येवमाद्यपि न वक्तव्याः । अन्नदानं तु श्वपचादिवदिप्यते । तथा च भगवान् कृष्णद्वैपायनोऽन्नदानमेगधिकृत्य स्मरति स्म " न पृच्छेजन्न न श्रुतमिति " । नात्र पात्रगवेषणा कर्तव्येत्यर्थः ॥ ३० ॥
वेदविद्यावतस्त्राताञ्छ्रोत्रियान् गृहमेधिनः ॥
पूजयेद्धव्यकव्येन विपरीतांश्च वर्जयेत् ॥ ३१॥ वेदश्च विद्या च व्रतानि च तैः स्नातास्तत्र परिसमाप्तिं गताः । विविधा स्नातका गृह्यन्ते । तत्र दस्नातका अधीतवेदाः । विद्यास्नातका विद्यार्थं निज्ञासितवन्तः । विद्यासन्निधानाद्वेदविषयैव गृह्यते । तस्या एव वस्तुतो विद्यात्वम् । व्रतानि " षट्त्रिंशदा- १५ ब्दिकम्" इत्यादीनि (अ.३ श्लो. १ )। सत्यामपि वेदतदर्थजिज्ञासासमाप्तौ न तावत्येव स्नानं किंतर्हि षट्त्रिंशदब्दादिकालः पूरयितव्यः इति पक्षोऽप्यस्ति । अन्ये तु येऽनधीत्यैव वेदं वर्षत्रयात् स्नान्ति ते व्रतस्नातका इत्याचक्ष्यन्ते । अनधीतवेदस्य कुतः स्नानमित्यपंक्षोऽयम् ।
ननु च श्रोत्रियग्रहणं किमर्थ स्नातकत्वेनैव सिद्धत्वात् । अतिशयार्थ तेन २० वेदाभ्यासरता गृह्यन्ते । श्रोत्रिया गृहमेधिनो गृहस्था नानेन भिक्षुतापसब्रह्मचारिणामपूजनीयत्वमुच्यते । किंतर्हि भैक्ष्यभोनित्वात्तेषां नातिथित्वसंभवः । ब्रह्मचारिणो गुरुगृहात्तापसस्य च वनान्नान्यत्र वासः । प्रनितस्यापि · भैक्षार्थी ग्राममियादिति ' न ग्रामे वासः । अतोऽन्येषामाश्रमिणां गृहादन्यत्र वासात्कथंचित्सम्भवेऽपि प्रायिकमेतगृहमेधिन इति । हव्येन कव्येन दैवकर्मणि शान्त्यादौ पिव्ये वा श्राद्धे त एव पूज्याः । २९ विपरीताः अस्नातकाः वाः पूर्वोक्तदोषाभावेऽपि ॥ ३१॥
१ फ-आचक्षते । २ फ-अपेक्षायाम् । ३ गौतमसूत्रे-अ. ३ मू. १३ ।
For Private And Personal Use Only