________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्यायः ]
मनुस्मृतिः ।
पूर्वसस्याभावात् नवसस्यस्य भावादन्यतो वा असत्यां चाशिशिक्षायां न नियमतर्या आग्रयणं प्राप्नोति । अथेदं सस्यान्त इति नवोत्पत्युपलक्षणं तदाऽनिष्ट्वा भक्षणं प्राप्नोति । 1
66
तस्माद्दे एते वाक्ये | 'नानिष्ट्वाऽश्नीयादि'त्येकं, 'सस्यान्त' इति द्वितीयं, सस्यान्तग्रहणेन च सस्योत्पत्तिरेवाभिप्रेता नियतत्वात्तस्यानिमित्तस्योपपत्तिः । क्षयस्त्वनियतो धनिनां हि त्रैवार्षिकान्यपि धान्यान्यत्र प्रवर्तन्ते । अत एव सूत्रकारः “ सस्यं ५ I नाश्नीयादग्निहोत्रमहुत्वेति ” तथा यदा वर्षस्य तृप्तः स्यादथाप्रयणेन यजेतेति " । तथेदमपरं “ शरदि नवान्नमिति " कालविशेषविधायकम् । तत्र यस्य पूर्वसस्यक्षयो नास्ति स शरदमाद्रियते । इतरस्तु न । एवमुभयोरर्थवत्ता च भवति । इतरथा एवमेवावक्ष्यत । ' नवसस्योत्पत्तौ नवसस्येष्टया यजेतेति । यतस्त्वाह “ नानिष्ट्वा नवसस्येष्ट्या न चान्नमश्नीयादिति " । तेन उत्पन्नेष्वपि नवसस्येषु विद्यमानस्य अस्ति १० शरत्प्रतिपालनम् । नवसस्योत्पत्तिनिमित्तत्वाच्च असत्यामपि नवान्नाशनेच्छायां नियमतः आग्रयणम् ।
,
ऋत्वन्ते 'ऋतुः संवत्सर' इतिदर्शनेन चातुर्मास्यानामेतत्करणमुच्यते । अध्वरशब्देन तान्येवाभिप्रेतानि |
अयनयोरादी अयनान्ते । ते च द्वे अयने दक्षिणमुत्तरं च । तत्र पशुयागः कर्तव्यो १५ द्विः संवत्सरस्य । सूत्रकारस्त्वाह “ षाण्मास्यः सांवत्सरो वेति " ।
समान्ते समाशब्दः संवत्सरपर्यायस्तस्य चान्तः समाप्तिः शिशिरे । न च तत्रेदं सौमिकयागविधानं किंतर्हि गते तस्मिन्त्रसन्त आगते । तथा च श्रुतिः " वसन्ते वसन्ते ज्योतिषा यजेतेति " । एतावंति नित्यानि कर्माणि तानि यथाकथंचिद्वेदसंन्यासिकेनापि संपाद्यानीति सर्वस्य तात्पर्यम् ॥ २६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
४०
३१३
नानिष्ट्वा नवसस्येष्ट्या पशुना चाग्निमान् द्विजः ॥ नवान्नमद्यान्मांसं वा दीर्घमायुर्जिजीविषुः ॥ २७ ॥ अग्निमानाहिताग्निरत्राभिप्रेतो व्रताधिकारात् तस्य होमस्य याजुर्वेदिकं व्रतम् । नानिष्ट्वा पशुना मांसं समश्नीयान्नाग्रयणेन नवान्नमिति । नियमानुपालने फलमाह । दीर्घमायुजिजीविषुः । आयुः शब्देन प्रबन्धवत्यः प्राणापानवृत्तय उच्यन्ते । द्वितीया च सत्यपि २५ जीवतेरकर्मकत्वेऽपि इषिक्रियापेक्षया सन्नन्तोऽपि धातुरिच्छायां वर्तते । यद्यपि दर्शनें इषेः कर्मप्रकृत्यर्थो न बाह्यमिच्छा वेक्ष्यमाणं प्रतिगुणभूता प्रकृतिप्रत्ययौ प्रत्ययार्थे सह
For Private And Personal Use Only
२०
१ फ-नियमत । २ फ-आचक्षते । ३-ण अनेन ४ ख - वैदिकं । ५ " अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च " सि. कौ. वार्तिके ।