________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[ चतुर्थः अग्निहोत्रादयः शब्दाः श्रुतौ गृह्यस्मृतिषु च कर्मविशेषवचनतया प्रसिद्धाः सेतिकर्तव्यताकाः तत्र विहिताः । तेषामयमनुवादो न त्वत्रापूर्वविधिः रूपवचनात् । केवलं होमविषया कर्तव्यता श्रुता । न द्रव्यं न देवता । अग्निहोत्रादि नामधेयं च विशेषाकांक्षम् । अतः शास्त्रान्तरावगतविशेषवचनतैव प्रतीयते । यद्येवं तत एव कर्तव्यतावगमादनर्थकमिदं वेदसंन्यासिकायां प्रकृतोपासनासंवादनार्थम् । यथैव " वाच्यके जुह्वति प्राणं " ज्ञानेनैवेति च पञ्चमहायज्ञाः संपाद्यन्ते । तद्वदेतदपीति कश्चायमुपालम्भः किमर्थं पुनवचनमिति । सर्वश्रुतीनां स्मृतीनां च यदेकदेशेऽभिहितं तस्यैवान्यत्र पुनर्वचनस्य चोर्योपत्तेः । उक्तश्च सामान्यतः परिहारः प्रतिपत्तिभेदान्न पौनरुक्त्यमिति ।
यथा प्रतिपत्तिमेदादिन्द्रियभेदो नैकेन चक्षुषा सर्वे द्रष्टुं शक्नुवन्ति बहूनीन्द्रियाणि प्रयोजन१० वन्ति एवं शाखाभेदः स्मृतिभेदश्च ।
_ अथोच्यते । कस्माद्रूपाद्वचनमिति एषोऽपि न दोषः प्रतिशाखमितिकर्तव्यताया भेदः कस्याभिधानं क्रियताम् । सर्वाभिधाने गौरवम् । एकतराभिधाने अन्यतरपरित्यागः। तदपि चोद्यमेव । उक्तं चानुवादोऽयं न विधिः । विधौ हि चोद्यमेतत् स्यात् । अन्यत्र
विहितं किमर्थं पुनर्विधानमिति । १५ आद्यन्ते धुनिशोात्र यथासंख्यं किंतर्हि दिव आदौ निशायाश्चादौ एवं दिवोऽन्ते
निशायाश्चान्त इति सायंप्रातः कालावतेन परिगृह्यते । तत्रोदितहोमिनां अहरादौ अनुदितहोमिनां निशान्ते । द्विशब्दो दिवसपर्यायः । सदा यावजीवं सायंप्रातहोमः कर्तव्यः । दर्शन यजेतेत्यत्राध्याहर्तव्यं दर्शन यनेत् । न हि तत्रोत्पत्तौ जुहु
यादित्यस्ति किंतर्हि दर्शन यजेतेति तदनुवादश्वायं अत एवाध्याहारः क्रियते । २० अत एव अविशेषश्रवणेऽपि अर्धमासान्त इति कृष्णपक्षान्ते दर्शः शुक्लान्ते पौर्णमासः। तथा च श्रुतिः " दर्शे च दशॆन यजेत पूर्णमास्यां पूर्णमासेन यजेतेति " ॥ २५ ॥
सस्यान्ते नवसस्येष्टया तथवन्ते द्विजोऽध्वरैः ॥ पशुना त्वयनादौ ते समांते सौमिकैमखैः ॥ २६ ॥
सस्यशब्दो व्रीह्यादिधान्यवचनः । तस्यान्तः क्षयः । पूर्वसस्येषु क्षीणेषु नव२५ सस्येष्ट्या यजेत आग्रयणेनेत्यर्थः । न चात्र पूर्वसस्यक्षय आग्रयणनिमित्तं नापि नवसस्या
गमः किंतर्हि अकृताग्रयणस्य नवान्नाशनं प्रतिषिद्धं येनाह " नानिष्ट्वा नवान्नमद्यादिति" अतो नवसस्यभक्षणमाग्रयणेनेत्यर्थः । तेन यजेतेति व्याचक्षते । अस्मिंस्त पक्षे
१ फ-वेदसंन्यासिकानां अकृणोपासनाना संवादनार्थ २ फ-चोद्यस्यापत्तेः । ३ ण-उक्रस्य सामान्य. परिहरः । ४ ण-रुप । ५ प-इतिकर्तल्यताभेदः । ६ फ-श्रमणेऽपि । ७ र ण-ह्ययनाते ।
For Private And Personal Use Only