________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०८
मेधातिथिभाष्यसमलंकृता।
[ चतुर्थः अन्यथा एकवृत्तिजीवन एव स्यात् । व्रतानीमानि । मानसः सङ्कल्पो व्रतमुच्यते । शास्त्रविहितमिदं मया कर्तव्यमिदं वा न कर्तव्यमित्येवं स्वर्गायुष्ययशस्यानि व्रतधारणफलानि केचिदाहुः । अतश्चैतत्फलार्थिनो व्रतेष्वधिकारस्तदयुक्तम् । अनित्यत्वमेवं
सति प्रसज्येत । तत्रोत्तरश्लोके नित्यग्रहणं बाध्यते । श्रुतौ चैषां नित्यता ज्ञापिता ५ ' यावत् हि न सा युक्ता भवतीति ।। न च स्वर्गादीनां काम्यत्वे नान्वये नाधिकृतविशेषणत्वं प्रतिपद्येरन् ॥ १३ ॥
वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः॥ तद्धि कुर्वन् यथाशक्ति प्रामोति परमां गतिम् ॥ १४ ॥
वेदमूलत्वात् स्मृतीना वेदोदितमिति श्रूयते । स्वकं कर्म वक्ष्यमाणो व्रतसमूहः । १० विहितत्वात् स्वकमित्युच्यते । नित्यं कुर्यात् यावज्जीवम् । अतन्द्रितोऽनलसः एतद्रत
धारणं कुर्वन्यथाशक्ति अनेन सत्यां शक्तौ यथासंभवमनुष्ठानमाह तदुक्तं " मनसा वा तत्समग्रमाचारमनुपालयन् " । परमां गतिं ब्रह्मत्वप्राप्तिरूपाम् ॥ १४ ॥
नेहेतार्थान्धसङ्गेन न विरुद्धेन कर्मणा ॥
न विद्यमानेष्वर्थेषु नाामपि यतस्ततः ॥ १५ ॥ १५ प्रसज्येत यत्र पुरुषः स हि प्रसङ्गोऽभिप्रेतो गीतवादित्रादिस्तत्र हि रागिणः
सज्जन्तीव । अतो गीतवादित्रादिभिरथन्धिनानि नेहेत ना येत् । विरुद्धं कर्म प्रतिषिद्धं शास्त्रेण अकुलोचितं च । न च पित्राद्यागतेषु धनेषु कल्प्यमानेषु स्थितिसमर्थेषु अन्यानि नेच्छेत् । ना| आपद्यपि यतस्ततः प्रसह्य सत्प्रतिग्रहेण प्रवर्तितव्यमेकस्यापद्येनमप्यनुज्ञास्यति ॥ १५ ॥
इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः ।।
अतिप्रसक्तिं चैतेषां मनसा सनिवर्तयेत् ॥ १६ ॥
इन्द्रियाणामा विषया रूपरसादयः तेषू न प्रसज्येत न संक्तिमत्यंतां सेवा कुर्यात् । मनोहरा युवतयः वंशगीतं स्वादवद्रसः कर्पूरादिगन्धः रागवत्स्पर्शः एते विषया
स्तान्नात्यन्तं सेवेत । कामतः कामप्रधानतया सर्वेषु अपाचितोपमं तेष्वपि नित्यसेवी २५ स्यात् । अतिप्रसक्तिश्चैवैषां निवृत्त्युपायोऽनेन कथ्यते । न हि वस्तुप्रसक्तिर्निवर्तितुं शक्या
मनसा तु प्रतिपक्षभावनया निवर्त्य आदौ तावदुरूपपादकत्वं उपस्थितेष्वपि भुक्तपूर्वेषु
१ रण-संकल्पनिषेको । २ प-काम्यके । ३ रण-वेदमूलात् । ४ रण-नेछेत । ५ रण-सनिवेश. येत् । ६ फ-एतेषु । ७ फ-सक्तिम् । ८ र-पादकं ।
For Private And Personal Use Only