________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९९
अध्यायः ]
मनुस्मृतिः। येऽपि व्याचक्षते पिण्डपितृयज्ञोऽभिप्रेतः तत्र यो होमः स लौकिके स्मार्तेऽग्नौ नास्ति तेऽपि न युक्तमाहुः । अस्त्येव एवम् अनाहिताग्नेनित्ये श्रपयित्वा जुहुयादित्यादि । न दर्शण विना श्राद्धं ग्रहोपरागादावाहिताग्नेः प्रतिषेध इत्याहुः । एतत्तु समाचारविरुद्धम् । ___अन्ये तु पठन्ति न विनादर्श इत्यत ऑहिताग्निना मासानुमासिकं कर्तव्यम् । ५ नास्य त्रिःसंवत्सरविधिः । नैवायं पाठोऽस्तीत्यन्ये । कस्तीस्यार्थः । दार्शात् श्राद्धादन्यदाहिताग्नेर्मघाश्राद्धादि न नियमेन भवतीति दार्शमेव तस्य नियतम् । अनाहिताग्नेस्तु हेमन्तादिविहितान्यपि नियतानीति ॥ २८२ ॥
यदेव तर्पयत्यद्भिः पितृन्स्नात्वा द्विजोत्तमः ॥
तेनैव कृत्स्नमामोति पितृयज्ञक्रियाफलम् ॥ २८३ ॥ १० पाञ्चयज्ञिकं यच्छ्राद्धं अहरहरित्युक्तं तस्य वैकल्पिकत्वमनेनोच्यते । उदकतर्पणं यत्क्रियते स्नात्वा तेनैव पितृयज्ञक्रियाफलं प्राप्नोति । यदुक्तम् “ कमप्याशयेत् " इति तस्य नास्ति नियमेन कर्तव्यता । उदकतर्पणमवश्यं कर्तव्यम् ॥ २८३ ॥
वमन्वदन्ति तु पितॄन् रुद्रांश्चैव पितामहान् ॥
प्रपितामहांस्तथाऽऽदित्यान् श्रुतिरेषा सनातनी ॥ २८४ ॥ १५ पितृद्वेषादप्रवर्तमानस्य प्रवृत्यर्थमिदम् । त्रिस्थानावस्थाद्या देवताः पितरोऽपि य एव पिण्डभाजः अतो देवतात्वेनैते द्रष्टव्याः । श्रुतिरेषा श्रूयते एतद्वेदे तु अतः पुरातनी नित्यत्वाद्वेदस्य ॥ २८४ ॥
विघसाशी भवेन्नित्यं नित्यं वाऽमृतभोजनः ॥
विघसो भुक्तशेषं तु यज्ञशेषं तथाऽमृतम् ॥ २८५॥ २० आयेन श्लोकपादेनातिथ्यादिभुक्तशिष्टस्यान्नस्य यद्भोजनं विहितं तदनूद्यते । माङ्गलिकतया मङ्गलावेसानानि शास्त्राणि प्रथन्ते । पित्र्याइँवं कर्म शस्ततरम् । यज्ञशेषम् । अनेन ज्योतिष्टोमादिहविःशेषस्य भोजनं विघसस्य तुल्यतयोच्यते । उत्तरेणार्धश्लोकेन सौहार्दमेव । तस्य वेदार्थव्याख्यानम् । कस्यांचिच्छाखायामाभ्यां शब्दाभ्यां विधानं दृष्टमतो व्यामोहं निवर्तयति । विघसमश्नातीति विघसाशी । अमृतं भोजनमस्येत्यमृत- २५ भोजनः। भृत्यशेष भृत्यभुक्तशिष्टमिति द्रष्टव्यम् । भुक्तशेषमितिपाठे सामर्थ्यादतिथ्यादिभुक्तमिति द्रष्टव्यम् । अन्यत्तु प्रकृतत्वाच्छाद्धभुक्तशेषमिति द्रष्टव्यम् । तथा च
१ फ-पिण्डपितृयज्ञः पितृयज्ञोऽभिप्रेतः । २ फ-अस्त्वेवमनाहिता- । ३ फ-दर्शेन । ४ फ-इत्यस्या नाहिताग्निना; आहिताग्निना । ५फ-मंगला वसधानि ।
For Private And Personal Use Only