________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः] मनुस्मृतिः।
२४९ पित्रुपक्रम चेदं श्राद्धं न प्रेतोपक्रमम् । एवं ह्युच्यते " पितृनावाहयेत्पुनः प्रेतं न निर्दिशेदिति " यथाऽयं प्रेताय प्रथमः पिण्डस्ततस्तत्पित्रे इत्यादिक्रमः । तस्यापि कृतोऽयन्नियमः । य एवासौ चतुर्थस्तस्यैवेदं त्रैधं करणं पिण्डेषु निर्धानं विधीयते । एतावद्धि तद्वाच्यं चतुर्थे पिण्डमुत्सृजेत्त्रैधं कृत्वेति । तत्रानन्तर्यादुत्सृजति नासंबन्धश्चतुर्थपिण्डमित्यनयोः प्रतीयते । त्रैधं कृत्वेत्यत्र तु कस्येदं त्रैधं करणमित्यपेक्षायां सन्निहितः ५ पिण्डः संबध्यते । तावतैव निराकांक्षीकृते वाक्ये चतुर्थमित्यस्य संबन्धे न किंचित्प्रमाणमस्ति । तत्र यस्य कस्य विभागे प्राप्ते स्मृत्यन्तरान्निर्णयः "निरूप्य चतुरः पिण्डापिण्डदः प्रतिनामतः। ये समाना इति द्वाभ्यामायं तु विभनेत्त्रिधा" इति।।
आद्यत्वं दानाभिप्रायेण न पुनरादिपुरुषसंबन्धात् । तथाहि प्रपितामहादिः १० स्यात्पितामहात्पूर्वः पितामहोऽपि पितुः पूर्व इत्यनवस्थानादप्रतिपत्तिः । दानं तु नियतक्रमतो व्यवस्थितमादित्वम् ।
एवं च चतुर्थमितिपदेन विशिष्टे पिण्डे क्रियात्रयेऽपि स्मृत्यन्तरवशादानक्रमेणैवाद्यस्य विभागो युक्तः । अतो यदुक्तं काठके "पूर्वप्रेतस्येष्टो विभागः प्रतीयते" इति कासावस्येष्टता । यच्चोक्तम् । अत एव तस्मै अदानं यत एव वाऽसावन्तर्भावितः १५ तत्र किंचिद्वचनान्न दीयते । न चतुर्थ विण्डो गच्छतीति । तथा त्रिषु पिण्डः प्रवर्तते इति यत्स्वयं स्वकृतः पाठः । पुनः प्रेतं न निर्दिशेदिति व्याख्यातं च । अनविते पूर्वप्रेते पुनीनं निषेधति नैवायं पाठोऽस्ति प्रतिषेधार्थीयो न पठ्यते समुच्चयार्थो यश्चकारः पठ्यते । सत्यपि वा तत्र पाठे च सपिण्डीकृतमित्यत्र पृथपिण्डप्रतिषेवस्य या गतिरुक्ता सैवात्र वेदितव्या ।
यानि तु वाक्यानि
"सपिण्डीकरणादू प्रतिसंवत्सरं सुतः । एकोद्दिष्टं तु कुर्वीत पित्रोरन्यत्र पार्वणम् ॥ इत्यादिनि यर्धनंतानि वाक्यानि सन्ति तदा किमयामावास्यायां नामघोषणिकया । न चैतानि वाक्यानि शिष्टपरिगृहीतासु प्रसिद्धासु स्मृतिषु कासुचिदुपलभ्यन्ते । तस्मान्न किंचिद्विशेषे लिङ्गमस्ति येन पूर्वप्रेतपिण्डान्निधीयत इति प्रतिपद्येमहि । तस्मात्समाचारो २५ न त्याज्यः । अयमेव पक्षो युक्तियुक्त इति दर्शितः । तस्मान्मतभेदेनापच्छेदतः पूर्व प्रेतनिधानपक्षोपन्यासः केषांचित् ।
१र-निदानं २ ड-तथाहि पितामही * न पुनरादिपुरुषसंबंधात् * ३ फ-दातुं । ४ र-चतुर्थः । ५फ-प्रतिषेधार्थे । ६ र ययेतानि ।
For Private And Personal Use Only