________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८१
मेधातिथिभाष्यसमलंकृता।
[तृतीयः
स्वाध्यायो वेदः । मन्वादिग्रन्था धर्मशास्त्राणि । आख्यानानि सौपर्णमैत्रावरुणादीनि बाडच्ये पठयन्ते । इतिहासा महाभारतादयः । पुराणानि व्यासादिप्रणीतानि सृष्टयादिवर्णनरूपाणि । खिलानि श्रीसूक्तमहानाम्निकादीनि ॥ २३९ ॥
हर्षयेद्राह्मणांस्तुष्टो भोजयेच्च शनैः शनैः॥
अनायेनासकृचैतान्गुणैश्च परिचोदयेत् ॥ २३३ ॥
सत्यपि निमित्ते न स्वं दुःखं केनचित्प्रकारेण दीर्घणोच्छासादिना प्रकटयेदपि दृष्टवत् स्यात् । ब्राह्मणान् हर्षयेत् । गीतादिना परियुक्तेन अविरुद्धेन वा प्रसंगागतेन परिहासेन स्वाध्याये पठ्यमाने चिरं कश्चिदुद्विजेत् तदा ततो विरम्याख्यानकैर्गीतादिना
च रमयेत् । शनैर्भोजयेत् । कतिचिद्भासा ग्रहीतव्या ह्येतत्सम्यक् भोजनमित्येवमादिभिः १० प्रियवचनैर्भोजयेत् । शनैर्न संरंभेण ब्रूयात् । अन्नाधेन पायसादिना । गुणैश्च व्यञ्जनै
र्दानार्थमुद्यतै रसवत्तया योजयन् भोजनार्थमुत्साहयेत् । स्वाद्याः इमाः शकुल्यः सुरसेयं क्षीरिणीति पात्रस्थमेवमादिहस्तगृहीतं कृत्वा पुरस्थितः पुनः पुनद्र्यादित्येषा परिचोदना ॥ २३३ ॥
व्रतस्थमपि दौहित्रं श्राद्धे यत्नेन भोजयेत् ॥ १५ कृतपं चासनं दद्यात्तिलैश्च विकिरेन्महीम् ॥ २३४ ॥
अनुकल्पपक्षे दौहित्रस्य यत्नेन भोज्यतोच्यते। कुतपोऽजलोमसूत्रः कम्बालाकारः पटः । उदीच्येषु कम्बल इति प्रसिद्धः । तं आसनं दद्यात् । न दौहित्रपक्षे । किंतर्हि
अन्यदापि । यतो वक्ष्यति "त्रीणि श्राद्धे पवित्राणीति " श्राद्धमात्रविषयत्वात् । तिलैश्च विकिरेत् । तिलांश्च मह्यां भुवि निक्षिपेत् ॥ २३४ ॥
त्रीणि श्राद्ध पवित्राणि दौहित्रः कुतपस्तिलाः ॥ त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वराम् ॥ २३५ ॥
पवित्राणि पावनानि साधुत्वसंपादकानि । आद्यः श्लोका|ऽनुवादः। उत्तरस्तु विधेयार्थः । शौचमशुचिसंसर्गपरिहारः । प्रमादाद्वा जातस्याशुचित्वस्य मृद्वार्यादिना यथाशास्त्रं शुद्धिः । अत्वरां विश्रब्धं भोजनाद्यनुष्ठानम् ॥ २३५ ॥
अत्युष्णं सर्वमन्नं स्याब्रुञ्जीरंस्ते च वाग्यताः ॥ न च द्विजातयो ब्रूयुर्दात्रा पृष्टा हविर्गुणान् ॥ २३६ ॥
प्रतापमान
२५
१फ-उनेजयेत । १ फ-परितोदना । ३ अप्रे २३५ श्लोके । ४ फ-अवकिरेत् ।
For Private And Personal Use Only