________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः] मनुस्मृतिः।
२८१ यथा भुञ्जानानामुच्छेषणेन न संसृज्यते । गुणान् भक्ष्यभोज्यादेव्यस्य ये गुणा अम्लत्वादयस्तान्प्रणोदयमान इदमम्लमिदं मधुरमिदं खाण्डवमित्येवमावेदिते तेषां यद्रोचते तत्तद्दद्यादिति वक्ष्यमाणेन संबन्धः । शनकैरित्याद्यनुवादः श्लोकपूरणार्थः ॥ २२८ ॥ ___नास्रमापातयेज्जातु न कुप्येन्नानृतं वदेत् ॥
न पादेन स्पृशेदनं न चैतदवधूनयेत् ॥ २२९ ॥ असं अश्रुरोदनं तन्न पातयेन कुर्यात् । प्रायेण प्रेतश्राद्धादाविष्टवियोगजेन दुःखानुस्मरणेनाश्रुपातो जायते तस्य निषेधः । आनन्दाश्रुणस्त्वकस्मात्पततो न दोषः । न जातु कदाचिदप्यश्रुविमोचनं कुर्यात् । न कुप्येत्क्रोधं न गृह्णीयात् । अनृतवचनस्य पुरुषार्थतया निषिद्धस्य कर्मार्थोऽयं प्रतिषेधः । न पादेन स्पृशेदनमुच्छिष्टमनुच्छिष्टं च। न चैतदन्नमवधूनयेदवकम्पयेत् । हस्तादिनोत्क्षिप्य पुनर्न विक्षिपेत् ।
अन्ये तु व्याचक्षते वाससा धूल्याद्यपनयनार्थं यदवधूननं न तदन्नस्योपरि कर्तव्यम् ॥ २२९॥
असं गमयति प्रेतान् कोपोऽरीननृतं शुनः॥
पादस्पर्श्वस्तु रक्षांसि दुष्कृतीनवधूननम् ॥ २३० ॥ अस्यार्थवादः । अश्रुविमोचनं क्रियमाणं प्रेतान् गमयति प्रापयति श्राद्धम् । १५ न पितणामुपकारकं भवति । प्रेताश्चात्र पिशाचवद्भूतविशेषा विवक्षिताः । न त्वसपिण्डीकृताः सम्प्रतिमृताः । रक्षांसि भूतप्रेतवत् अवगन्तव्यानि । अरयः प्रसिद्धाः । तथा दुष्कृतीन् दुष्कृताचरणान् पातकिनः ॥ २३० ॥
यद्यद्रोचेत विप्रेभ्यस्तत्तदद्यादमत्सरः॥
ब्रह्मोद्याश्च कथाः कुर्यात्पितॄणामेतदीप्सितम् ॥ २३१॥ २० यद्यदन्नं व्यञ्जनं पानं चामिलषेयुस्तत्तदमत्सरः अलुब्धो दद्यात् । मत्सर इति लोभनाम । रोचेत प्रीतिं जनयेत् । ब्रह्मोद्या ब्रह्मणि वेदे या उद्यन्ते कथ्यन्ते ता ब्रह्मोद्या देवासुरयुद्धं वृत्रवधःसरमादूत्यमित्याद्याः । अथवा कःस्विदेकाकी चरतीत्यादि । ब्रह्मोद्यं च कथा इति पाठः । तत्प्रधानमन्त्रार्थनिरूपणाद्याः कथाः संलापालौकिकैः शब्दैः। पितृणामेतदीप्सितमभिलषितमित्यर्थवादः ॥ २३१ ॥
स्वाध्यायं श्रावयेस्पिश्ये धर्मशास्त्राणि चैव हि ॥
आख्यानानीतिहासांश्च पुराणानि खिलानि च ॥ २३२ ॥ १र-अश्रु । २ र-ब्रह्मोद्य ब्रह्मया इति वा पाठः ।
३६
For Private And Personal Use Only