________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[ तृतीयः उभाभ्यां हस्ताभ्यां स्वयं गृहीत्वा अन्नस्य वर्धितं अन्नेन पूर्ण भाजनं विप्रान्तिके रसवत्यगारादीनां यत्र ब्राह्मणा भोज्यंते तस्मिन्देशे उपनिक्षिपेत् ब्राह्मणानां समीपे स्थापयेत् ।
अन्ये तु व्याचक्षते । वर्धितं परिवर्तुलमन्नमुच्यते । तद्विप्रान्तिके पितॄन् ध्यायन् ५ ' तुभ्यमिदमिति ध्यात्वा निक्षिपेत् यथा विकिरं तदयुक्तम् । “उपनीय सर्व परिवेषयेत् ',
शाम जाति । अग्रे २२८ श्लोके ) । अतः परिवेषणार्थ प्रदेशान्तरादानीय तस्योपनिक्षेपोऽयम् ॥ २२५ ॥
उभयोही तयोर्मुक्तं यदन्नमुपनीयते ॥
तद्विपलुम्पत्यसुराः सहसा दुष्टचेतसः ॥ २२५ ॥
वाध्या हस्ताभ्यामन्नमुपनेतन्यं परिवेष्टव्यं न चैकनेति । परिवेषणमुपनयनमेव । तसमत्राप्ययमेव धर्मः पूर्वोक्तः । तस्यार्थवादः।
उभाभ्यां हस्ताभ्यां मुक्तं वर्जितमपरिगृहीतं यदन्नमुपनीयते परिवेषणार्थं तद्विपलुम्पन्ति विनाशयंत्यसुराः । सहसा बलेन दुष्टचेतसः पापात्मानः असुरा
देवद्विषः । उभयोरित्यधिकरणे सप्तमी । मुक्तमकृष्टमस्थितं । भवन्ति च प्रतिषेधोपसन्नि१५ धानेऽपि कारकविभक्तयः । रोमान्नागच्छत्यासने नोपविशति त्रिरात्रं नोपवसति वसेरर्थस्येति ॥ २२५ ॥
गुणांश्च सूपशाकाद्यान् पयो दधि घृतं मधु ॥ विन्यसेत्प्रयतः पूर्वं भूमावेव समाहितः ॥ २२६ ॥
गुणा व्यञ्जनानि । एषामेतत्प्रदर्शनार्थमुत्तरः प्रपञ्चः । सूपशाकाद्यान् विन्यसे२० द्भूमावेवोपयच्छेत । न दारुमये फलकादौ ॥ २२५ ॥
भक्ष्यं भोज्यं च विविधं मूलानि च फलानि च ॥
हृयानि चैव मांसानि पानानि सुरभीणि च ॥ २२७ ॥
धानाशप्कुल्यादयो भक्ष्याः खरविशदमभ्यवहरणीयं हि भक्ष्यमित्युच्यते । भोज्यं घृतपूपादिः ॥ २२७ ॥ २५ उपनीय तु तत्सर्वं शनकैः सुसमाहितः ॥
परिवेषयेत प्रयतो गुणान्सर्वान्प्रचोदयन् । २२८ ॥
उपनीय विप्रान्तिके सर्वमेतड्ढौकयित्वा ततः परिवेषयेत् । भुज्यधिकरणोपादा. नमावर्जनम् । भुञ्जानस्य परिवेषणं यद्यप्यन्तिकदेश अपेक्षितं तथापि तेषामन्तिके निधातव्यं
१फ-उक्रमाकृष्ट उपसन्धाने । २ फ-ग्रामा नागच्छेत्यासनेनोपविशति त्रिरात्रयुपवसति । ३ र-अथापि ताशे अन्तिके निधातव्यम् ।
For Private And Personal Use Only