________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनुस्मृतिः।
अध्यायः]
२७७ मूर्तमन्नं कदाचिन्न श्लिष्यति । पिण्डेष्वनुवर्त्यमानेषु अन्नरस उष्मा च संक्रामति हस्ते स एव लेप उच्यते । लेपभागिनामिति पष्ठी। निर्मार्जनस्य तत्संबन्धितामाह । न च लेपभागिनः प्रत्यक्षदृश्याः सन्ति येषां स्वस्वाम्यादिसंबन्धो लेपस्य क्रियेत । तस्माल्लेपभागिनामयं भागोऽस्त्विति मनसा ध्यायेत । शब्देन वोदिशेत् । अन्ये तु प्रपितामहात्पूर्वे ये पितरस्तान् लेपभागिन आहुः । अस्मिन्दर्शने प्रपितामहपित्रे प्रपितामहपितामहायेत्यादिभिः शब्दैरदेशः कर्तव्योऽसति तन्नामनिवेदने । हस्तमित्येकवचननिर्देशादेकेनापसव्येन हस्तेन पिण्डनिर्वपणं दर्शयति । प्रयत इत्यनुवादो विहितत्वात् । विधिपूर्वकमितिशास्त्रान्तरदृष्टं विधिं परिगृह्णाति । ' गन्धमाल्यधूपाच्छादनसिद्धोपहारैः पिण्डं निर्वपेदिति'शङ्खः । यस्त्विह विधिः श्रुतः स स्वमतेनैवोक्त इति विधिपूर्वकमित्येतदेनर्थकं तस्माच्छास्त्रान्तरविध्युपसंहारार्थं विधिपूर्वकामिति वचनम् ॥ २१६ ॥
आचम्योदक्परावृत्त्य त्रिरीयम्य शनैरसून् ।
षड्ऋतूंश्च नमस्कुर्यात्पितॄनेव च मन्त्रवित् ॥ २१७ ॥ दर्भेषु पिण्डान् दत्वोदीची दिशं परीवर्तेत । सव्येन मार्गेण । स्मृत्यन्तरे हि 'सव्यावृदुदक्षरावृत्येति ' पठ्यते । उत्तराभिमुखः स्थित्वा आचामेत् । आचम्य त्रीन् प्राणायामान् कुर्यात् । असन्माणानायम्य सन्निरुध्य इत्येव । अत्र च "गायत्रीं शिरसा" १५ इत्यादिविधिर्नास्ति । शनैर्यथा नातिपीडा भवति । तथा चाह । यथावाक्यं प्राणा नासिका तदभिमुख एव सकृन्नमस्कुर्यात् । वसन्ताय नम इत्यादि पितॄश्च नमस्कुर्यात् । मन्त्रवत् । नमो वः पितर' इत्यादिना मन्त्रेण । पितॄणां नमस्कारः पिण्डाभिमुखेन कर्तव्यः । ' अभिर्यायवृत्त्येतिहि स्मृत्यन्तरम् ॥ २१७ ॥
उदकं निनयेच्छेषं शनैः पिण्डान्तिके पुनः॥
अवजिनेच्च तान्पिण्डान्यथान्युप्तान्समाहितः ॥ २१८ ॥ यत एव पात्रादुदकेन प्रापिण्डदानाद्दर्भेषूदकनिनयनं कृतं तत एव पुनर्निनयनं पिण्डान्तिके पिण्डसमीपे कर्तव्यमिति । शेषग्रहणं प्रतिपत्त्यर्थं तस्योदकस्य। तथाहि शेषशब्द उपपन्नो भवति । अतश्च कथंचित्तस्याभावे नास्ति पुनर्निनयनम् । गृह्ये तु 'नित्यं निनयनमि'त्युक्तम् । अवजिग्रेच्च तान् पिण्डान् अवघ्राणं गन्धोपलब्धिः । गृह्ये २५
१ ड-मूतिप्रदनं । २फ-ऊष्मावसंपर्कात् । ३ क-ड-क्ष-क्रियते । ४ फ-ध्यायते । ५क-ड-क्ष-चोदिशेत् अ चाद्विशेत् । ६ अ-क-डं-क्ष-पित्र्ये । ७फ-इत्याद्यनुवादो। ८ र-स्वमतेनैवोक्तमिति। ९ अ-क-ड-क्ष-अर्थकं । १० अ-क-ड-क्ष-आचम्य । ११ र-चरावय॑त । १२ अ-क-ड-क्ष-अतिपर्यायवृत्त्येतिहिस्मृत्यंतरम् ।
For Private And Personal Use Only