________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७६ . मेधातिथिभाष्यसमलंकृता ।
[ तृतीय दक्षिणेन हस्तेन कर्तव्यं न सव्येन नोभाभ्यां । “ उभयोर्हस्तयोर्मुक्तम् " इतिनिषेधात् । हस्तद्वयसंयोगेन कर्तव्यताशङ्कायामपसव्येनेत्युक्तमिति केचित् । इदं त्वयुक्तम् । या अग्नावाहुतयो हूयन्ते तासां च या आवृत्परिक्रमस्तस्यापसव्यता विधीयते । दक्षिणासंस्था आहुतीः कुर्यात् नोदक्संस्थाः । यथा दैवे दा वा हविर्भिस्तु कारयितव्यं नोदीच्या किंतर्हि दक्षिणाभिमुखं यथोदकं पित्र्येण तीर्थेन कार्यते । सर्वग्रहणादन्यदपि परिवेषणाद्यपसव्यमेव कर्तव्यमपसव्येन हस्तेनोदकं निर्वपेत् । 'शनैरिति वा पाठः । अत्रार्थः । अन्यथा " राजतेर्भाजनैः” इत्यनेन राजतभाजनप्राप्तये सव्यहस्तविधिः । आवृत्तिरात् । २१४
त्रींस्तु तस्माद्धविःशेषात्पिण्डान्कृत्वा समाहितः ॥
औदकेनैव विधिना निर्वदक्षिणामुखः ॥ २१५ ॥
यत्तद्धोमाथै पात्रे गृहीतमन्नं तस्माद्भुतशिष्टात् त्रीन् पिण्डान् कृत्वा दक्षिणस्यां दिशि मुखं कृत्वा निर्वपेत् । दर्भेषु पितॄनुदिश्य प्रक्षिपेत् । संहतं द्रव्यं पिण्डशब्देनो. च्यते । तेन विशदमन्नं न दातव्यम् । औदकेन औदको विधिर्यः समनन्तरमेवोक्तः 'अपसव्येनेत्यादि । ( २१४ श्लोके.)।
____ अत्रेदं संदिह्यते । किं यत्तदन्नं ब्राह्मणभोजनार्थ साधितं ततोऽप्युद्धृत्य हविः१५ संस्कारः कर्तव्यः । ततः पृथक् चैरुसाधनीय इति । किं परिमाणं च तद्धविरिति । न
ह्यत्र 'चतुरो मुष्टीनि'त्यादिपरिमाणसंभवः । विचारितमेतत् विशेषाश्रवणात् । कामचारः परिमाणं यावता अर्थसिद्धिर्भवति । औदकविध्यतिदेशाच्च स्वहस्तेनापसव्येन पिण्डनिर्वपणं न राजतैः पात्रैः । समाहितग्रहणं वृत्तपूरणार्थम् ॥ २१५ ॥
न्युप्य पिण्डांस्ततस्तांस्तु प्रयतो विधिपूर्वकम् ॥ तेषु दर्भेषु तं हस्तं निर्मज्याल्लेपभागिनाम् ॥ २१६ ॥
न्युप्य दत्वा दर्भेषु तान् पिण्डान् तं हस्तं निर्मज्याद्दर्भेषु तेषु येष्वेव पिण्डनिवर्पणं कृतम् । स्मृत्यन्तरतर्शनात् । दर्भमूलेषु मार्जनम् । अपरे च न हस्तसंलग्नस्यान्नस्योदकस्य वा दर्भेषु संश्लेषणं यदि न किंचिदपि हस्ते संश्लिष्येत्तथापि हस्तं
दर्भेषु निमृज्यादेव । न ह्येतत्प्रतिपत्तिकमैव । येनासति वचनप्रयोनने न क्रियते । नेह २५ श्रूयते हस्तलग्नं निर्मृज्यात् किंतर्हि हस्तमेव ।
- ननु च लेपभागिनामिति श्रूयते तत्रासति लेपे न प्राप्नोति । अतः किमुच्यते __ यदि न किंचिदपि हस्ते संश्लिष्येत्तथापि कर्तव्यमिति । उच्यते । साक्षात्
१ अग्रे २२५ श्लोके । २ अ-क-ळ-क्ष-फ-चरुसाधनाय । ३ ळ-उदकविधि । ४ फ-वृत्तपूरण वृत्तपूराणार्थम् । ५ फ-निमृज्यात् । ६ ड-दर्भस्तलेषु । ७ ड-क्ष-दर्भ हस्तेषु । ८ इ-न ह्येतत्प्रतिपत्तिस्तस्यैव । ९ अ-फ-फ-क्ष-निर्मज्यते ।
For Private And Personal Use Only