SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Achanya she २७४ मेधातिथिभाष्यसमलंकृता। [तृतीय उक्तो नामावस्यैव । प्रोषितेन यदि पतिपावनः प्राप्तो द्रव्यं वा कालशाकादि तत्रायं विधिरुच्यते । ननु च प्रोषितस्य कथं श्राद्धाधिकारः । * यदि तावद्भार्या प्रवसति अग्निनाऽपि तत्रैव सन्निधातव्यम् । यतो नोभाभ्यामग्नेविरह इष्यते । भार्याया यजमानेन च । एवं हि श्रूयते " नाग्निरन्तरितव्यः प्रवसताम्" इति । अथ केवल एव गृहस्थः प्रवसेत्तदा भवेदग्न्यभावः । किन्तु मध्यकत्वादेतस्य सहाधिकाराच्च भार्यायामसंनिहितायां तदिच्छाया अभावात् कथं साधारणस्य श्राद्धे विनियोगः। साधारणे हि द्रव्ये अन्यतरानिच्छायां त्याग एव न संवर्तते । * ___ अथोच्यते । तीर्थेष्वपि श्राद्धकरणमनेन न्यायेन प्राप्नोति । तत्रेमानि वच. १० नानि विरुध्यन्ते "पुष्करेष्वक्षयं श्राद्धं तपश्चैव महाफलम्। महोदधौ प्रभासे च तद्वदेव विनिर्दशेत् "॥ इति । नैष दोषः । भार्यया सह तीर्थयात्रां गच्छतः साग्निकस्योपपत्स्यते । इह तु भार्यया सह प्रवासस्तदा नास्त्यग्नेरभावः । अथ केवलस्य तदा भार्येच्छाया अपरिज्ञानादनधिकारा उच्यन्ते । प्रवसन भार्यामनुज्ञापयति " धर्माय विनियोगं द्रव्यस्य करिप्यामि " इति तत्प्राप्तानुज्ञोऽधिकरिष्यते । प्राक् चोपनयादसत्यग्निपरिग्रहे विधिरयं भविप्यति । अस्ति चानुपनीतस्य श्राद्धाधिकारः " स्वधानिनयनादिति" दर्शितम् । स्नातस्य च प्राग्विवाहात् पितृमरणादावग्न्यभावः । ननु च परमेष्ठिमरणेऽग्निपरिग्रहः काठके पठ्यते । कृतदारस्यासौ द्रष्टव्यो न स्नातकमात्रस्य । द्वौ हि कालौ स्मार्तकस्याग्नेविहितौ भार्याविवाहे । तत्र येन विवाहकाले न १० परिगृहीतोऽग्निः पित्राऽविभक्तत्वात् ज्येष्ठेन वा सह वसता "भ्रातृणामविभक्तानामेको धर्मः प्रवर्तत" इति अनेन तस्यासौ द्वितीयः कालः " दायकालाहते वा” इति । एष एव दायकालो यदा पिता म्रियते तदपेक्षमेवैतत् । शुचिर्भूतः पितृभ्यो दद्यात् । “भ्राष्ट्यो हाग्निमानीय प्रतिजागृयात् " इति । न चेदग्न्याधानं श्राद्धाङ्गं तदा सति तर्वाग्यस्यो पत्तिः श्राद्धं वा वर्तते । न चाप्यत्यागोऽस्ति " एष औपसदोऽग्निस्तस्मिन् पाकयज्ञः " २५ इति पठ्यते । न च पाकयज्ञेऽप्यभार्यस्याधिकारः । “ पत्न्यवेक्षितमाज्यं भवति । व्रतं च पत्न्युपेयादिति " दर्शपूर्णमासयोः श्रूयते । न च यदा पत्नी तदैतत् व्रतोपायनाज्या १फ-नामावास्यैव । तत्र प्रोषितेन स...। * * एतचिन्हान्तर्गतः पाठः फ-र-ळ-पुस्तकेष्वेव दृश्यते । २ अ-क-ख-द-श-यदि सावद्भार्यायासन्निहिताया तदिच्छया त्याग एव न संवर्तत । अथोच्यते । ३ ड-पाकयज्ञेष्वभार्यस्ये......। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy